SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राकृतपेङ्गलम् । जा पढम तौ पंचम सत्तम ठाणे' ण' होइ गुरुमन्झा । गुब्बिfe' गुणरहित्रा गाहा दोसं पत्र ॥ ६५ ॥ गाड़ा | ६४। श्रप्य[य] वर्णभेदेन प्रा[गा]थाया जातिभेदमाह तेरहेति । तेरह लहुश्रा – त्रयोदशलघुकात राख्या गाथेत्यर्थः सर्वत्र योज्यं, बिप्पौ – विप्रा भवतौति शेषः, एआइसेहिं - एकचत्वारिंशद्भिरेकविंशद्भिर्वेत्यर्थः लघुभिरिति शेषः खन्तिणी - चत्रिया भणिता । सन्ताईसे – सप्तविंशतिभिर्लघुभिवैसी - वैग्या भणितेति पूर्वेणान्वयः, सेसा - शेषा, अनुक्रलघुसंख्याका सुद्दिणी होइ - शूद्रा भवतीत्यर्थः । (E). ६४ । प्रकारांतरेण भेदमाह ॥ तेरह ॥ त्रयोदशभिर्लघुभिर्विप्रा एकविंशैः चत्रिया भणिता । सप्तविंशेवैग्या शेषैः सा शुद्रिणौ भवति ॥ श्रचेदमवधेयम् ॥ श्रेष्ठार्यया होनवणें वर्णयेद्यस्तु मूढधीः । उभयोर्जायते नाशस्तृतीयः सुखमेधते ॥ ६४ ॥ (G). ६५ | विषमस्यजगणाया निन्दामाह । या गाथा प्रथमादिस्थाने गुरुमध्ययुक्ता भवति, सा गुर्व्विणोत्युच्यते । अत्र गुणरहितत्वं सदोषत्वं शत्रु मित्रादियोगवदिति । (C). ६५ । १ द्वाणे (A). २ Omitted in (C & F). गव्विणिचा (A), गुब्बिणिव (F). ४ (p (A), (५ (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy