________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रावृत्तम् ।
११६
तेरह लहुआ बिप्पी' एचईसेहि' खत्तिणी भणिया । सत्ताईसा' बेशौ सेसा सा सुहिणी होइ* ॥ ६४ ॥ गाहा ।
"
णाभ्यामिति यावत् संगहणी - संग्गृहिणी भवतीति पूर्वेणाम्वयः, यथा द्वाभ्यां नायकाभ्यां परस्परं गृहीता कामिनी न मतां संमता तथेयमपीति, जगणद्वयमत्र न देयमौ [[म]ति भावः । णाश्रक्कहौना [णा] रंडा – नायकेन जगणेन होना रहिता, षष्ठे स्थाने लघुयुक्रेत्यर्थ: रंडेव रंडेत्यर्थः तथाच यथा नायकेन होना कामिनो न शोभते तथेयमपौति, बहुधा षष्ठो जगण एव देय इति भावः । बहुक्का [का] - बहुनायका बहवो नायकाजगणा यस्याः सा तादृशौत्यर्थः, वेश्या हो भवति, तथाच यथा वेश्या सतामनादरणीया तथेयमपि [पौ] तौ[ति] बहवो जगणा न देया इति भावः । (E) .
६३ | विषमस्थाने जगणदोषमाह | एक्के ॥ एकेन जगलेन कुलवती द्वाभ्यां नायकाभ्यां भवति संग्रहणी । नायकहौना रंडा वेश्या या बहुनायका भवति || जेन षष्ठस्थानस्थेनैवेत्यर्थः ॥ संग्रहणी व्यभिचारिणौ ॥ तासां यथा सदोषत्वं तथेत्यर्थः ॥ ६३ ॥ (G).
६४ | गाथाया जातिमाह । चयोदशलघुका विप्रा, एकविंशत्या [चत्रिया भणिता । सप्तविंशत्या ] वेश्या शेष:- [सा] शूद्रा भवति ॥ एकविंशत्या सप्तविंशत्या द्रत्यत्र लघुभिरिति पूरणीयम् । (C).
६४ । १ विष्या (F). २ एच्चाई से (C), एचाइसेहिं (D & E ), बोसेहि (F). ३ सताईसे (A & E). ४ होई (F). ५ (१ (A), (४ (E & F' ).
For Private and Personal Use Only