SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ प्राश्वतयैङ्गलम्। सत्ताईसा' हारा सल्ला जस्मम्मि तिमि रेहाई। सा गाहाणं गाहा आश्रा तौसक्वरा' लच्छौं ॥१८॥ मब्बाए गाहाए - सर्वस्यां गाथायां मनाबलादू - सप्तपंचाशत् मत्ताई-मात्राः होंति-भवंतौत्यर्थः । पूर्वार्ध षष्ठे चतुर्मात्रिकस्य जगणस्य लघुयुक्तनगणस्य वा दानास्त्रिंशन्मात्राः पतंति, उत्तराई च षष्ठस्थाने एकलवात्मकस्यैव गणस्य दानात्तदपेक्षया मावात्रयं न्यनं भवतीति सप्तविंशतिमात्राः पतंतीत्यर्थः । (E). __ ५७। मवेति । सर्वस्था गाथायाः सप्तपंचागद्भवति मात्राः ॥ पूर्वार्द्धं च त्रिंशत् सप्तविंशतिः परार्द्ध च ॥ ५७ ॥ (G). ५८ । अथ गाथाभेदानाह । सप्तविंशतिर्हाराः, शल्यानि यस्या त्रौणि राजन्ते । मा गाथानां गाथा पायाता त्रिंशदक्षरा लक्ष्मीः ॥ हारा गुरवः, शल्यानि लघवः, देवानां देव इतिवगाथानां गाथेति प्रकर्षार्थ मुच्यते ॥ (CP. ५८ । प्रथानुपदमेव वक्ष्यमाणेषु भेदेषु प्रथमं भेदं लक्ष्मीनामकं लक्षयति सत्ताइसेति। जस्मम्मि - यस्यां, मला- स्वामाध्याः सत्तारमा हाराः- सप्तविंशतिर्दीर्घा: गुरव इत्यर्थः, तिलि रेहाद-तिस्रो रेखा लघववेत्यर्थः, पतंतीति शेषः, मा गाहाणंगाथानां मध्ये, पात्रा- श्राद्या प्रथमेति यावत्, तीसकरा ५। १ सत्ताइसा (A & E). . स (E). ३ जसम्म (0). तिमि (F). । हाई ( A & R), रेरेदं (B), रेहेर (C), रेहोई (F). (नौषपसरा (A, B & D. . सी (A, D & E}. ८५६ (A), ५८ (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy