SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माचारत्तम्। सब्बार गाहार सत्ताबमाइ' होति मत्ताई। पुब्बचम्मि अतीसा सत्ताईसा' परडम्मि ॥ ५७॥ गाहा। भिप्रायेणेति प्रतोयते, तथा च मध्यलघु गुरु गण: लघुसंयु कोनगणस्त्रिलयात्मको वा लगण: पूर्वार्द्ध षष्ठे विधेयः, उत्तरार्द्ध च एकलध्यात्मक एव षष्ठोगणो विधेय इति भावः । (E)... __५६ । सत्तेति । सप्तगणा दोघींता जगणो नलघु षष्ठो नेह जो विषमे । तथा गाथायां द्वितीयार्द्ध षष्ठं लघुकं विजानौत ॥ प्रथमार्द्ध त्रिंशन्मात्राः तत्र षष्ठो जगणो नलघ वा कार्यो, विषमे स्थाने द्वितीयचतुर्थादौ [प्रथमहतौयादौ] जगणो न कार्यः। द्वितीये षष्ठो लघुरेव कार्यः, शेषे पूर्वा [?] ॥ ५६ । (G). ५७। पढ़मं बारह मत्तेत्यनेन उकमर्थं स्पष्टीकर्तुमाह । सर्वस्यां गाथायां सप्तपंचागवन्ति मात्राः । पूर्वार्द्धं च त्रिंशत् मतविंशतिः परार्द्धमप्तपञ्चाशतो विभागमाह पूब्बद्ध इत्यादिमा । केचित्तु सोकोऽयं काल्पनिक इति मन्यन्ते, परे तु दिपद्यपि गाथा भवतीति बोधयितुं पुनरिदमुक्रम् । ('). ५७ । अथ गाथायां वर्तमानषड्विंशतिविधायां समुदितमात्रानियममाह, मब्बाए इति। पुब्बद्धमित्र तौसा- पूर्वार्द्ध त्रिंशत् परार्द्ध उत्तरार्द्ध इत्यर्थः, सत्ताईसा - सप्तविंशतिः। एवं प्रकारेण ५७। १ सत्तावपाई (A & B), सतावणाई (D). १ होति (D). २ मलाइ (C), मत्ताई (D). ४ पूर्वद्धम्मि (B), पूम्बदन्मि (C). " सत्ताइसा (A). ( परबार (A), पच्छदार (B & C). ७५५ (A), ५७ (E & F). For Private and Personal Use Only
SR No.020566
Book TitlePrakrit Paingalam
Original Sutra AuthorN/A
AuthorChandramohan Ghosh
PublisherCalcutta
Publication Year1902
Total Pages727
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy