________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदेशी-|| पुरामलकटपबाह्ये रसालकानने ययौ. तत्र कृतत्रिप्रदक्षिणो नगवंत श्रीवर्धमानजिनें प्रणम्य स्वा. चरित्रं
निधानसूचनपूर्वकं स्तुत्वा स नवाच हे स्वामिन् ! वदाज्ञयाहं युष्मदुपासनं कर्तुमिबामि. तहच. | न श्रुत्वा भगवानुवाच हे सुरोत्तम ! चतुर्निकायदेवानामयमेवाचारः. निशम्य च घनगर्जनगभीरां वीरवाचममंदानंदसंदोहोल्हसितहृदयोऽसौ देवस्तत्र चतुर्दिक्षु योजनोमितं मिमंडलं निरस्ततृणपर्णकचवरादिक व्यधात. ततो वरमेघान विकुळ रजोवर्गोपशांत्यर्थं सुरभिसूक्ष्मवरवास्वृिष्टिं म नतो. निस्म. तदनंतरं च चकारासौ पंचवर्णोपेनकुंदमुचकुंदमालतीपाटलचंपकजात्याद्यनेकवरकुसुमानामधोतानामाजानुमानां सुवृष्टिं. ततोऽसौ कृष्णगुर्वादिवरसरभिव्यधूपैर्मघमघायितामभितो योजनेकप्रमाणांवृमि देवलोकसन्निन्नां विधाय. प्रणम्य च जिनं स्वं स्थानं गत्वा निजस्वामिनं सूर्याभ. देवं तं सकलमप्युदंतं विनयावनतो निवेदयामाम. सूर्याभोऽपि निजादेशपूर्णीभवनेन हृष्टतुष्टहृदयो निजपदात्यनीकाधिपतिमाह्वयत. सोऽपि तं तत्र समागत्य स्वाम्यादेशश्रवणेच्या विनयावनतस्त सन्मुखं बघांजलिपुटः संस्थितः. तदा सूर्याभ नवाच नो सैन्याधिपते मदाझया त्वं सुधर्मसंसन्म ध्यस्थं मधुरध्वनिगंभीरं योजनोन्मितमंडलं सुखराभिधं महाघोषं सुघंटं ताडय ? निवेदयः च सर्वा.
For Private And Personal Use Only