SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailassagarsuri Gyanmandir प्रदेशी ब्रमणोत्पन्नसंतापं परिहरामीति निजमनसि विचिंत्यासौ त्वरित निजाभियोगिकसुरं समाहूये त्यादेशं | चरित्रं ददातिस्म. अहोऽधुना जंबूद्वीपे दाक्षिणात्ये भारते मध्यखंडे यामलकल्पपुरोपांतस्थरसालसालको द्याने गौतमादिपरिवारपरिवास्तिो जगवान् श्रीवर्धमानो जिनेश्वरः समवसृतोऽस्ति. त्वं च तत्र त्वरितं गत्वा जगवते विप्रदक्षिणनतिपूर्वकं स्वाभिधान निवेद्य ममारणोजनमंडला मि शुचीकुरु ? ततः काष्टपत्रादिकं दूराकृत्य. रजोवर्गोपशांत्यर्थ सुगंधांबुवषणं विधाय. सुरविविधवर्णोपेत न्तुषट्कोतसुगंधपुष्पारमाजानुवृष्टिं विधाय कृष्णागुर्वादिरम्यधूपेन मघमघायितां भूमि कुरु ? श्यादि. कं ममादेशं शीघ विधाय पुनमम ममपय ? एनद्राशाक्तं निशम्य विनयावनतदे हेन बघांजलिनाजियोगिकदेवेनावि स्वाम्यादेशः समाहतः, ततोऽसावत्यंतप्रमोदतः करौ संयोज्यावदत्, हे स्वामिन ! भवदादेशमहं सम्या करिष्ये. इत्युक्त्वा सोऽभियोगिकसुरः पूर्वोत्तर दगसन्मुख वैक्रियसमुद्घातं विधाय वज्रमूर्यमाणिक्यहंसग मसारगल्लरजतजातरूपांजनविहुमस्फटिकारिष्टसूर्य चंद्रकांतादीनां सू. मसारपुद्गलान समादाय स्वकीय दिव्यं स्वरूपं प्रकटीचकार. अथोत्तवक्रियदिव्यदेहधरोऽसौ चतु || विधां दिव्यगतिमादृत्य त्वरितमसंख्यसागरद्दीपं तिर्यग्लोकं समुलंध्य क्रमेण जंबूद्वीपे दविणजारते | For Private And Personal Use Only
SR No.020560
Book TitlePradeshi Charitram
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1918
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy