SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |च प्रसङ्गादिति। अत्र यन्त्रस्थापनेयम्- म २२ || मतान्तराभिधायकगाथा गम्भीरार्थाऽपि सूत्रकारेण केनाप्यभिप्रायेण न विवृता, अस्मा व २८|| भिश्च यथाऽवबोधं विवृता । इति गाथार्थः ॥५०॥ अधुना लेश्यास्तेष्वेवयोज्यन्ते- • गुजी | उ | जो A (मल०) तनुवाङमनस्सु क्रमशः' क्रमेण यानि द्विचतुरादीनि द्वादशसङ्ख्यापदानितानि चत्वारि चत्वारि भूत्वा क्रमश एवं पृथक् पृथग् गुणस्थानकजीवस्थानकोपयोगयोगाभिधायकानि ज्ञातव्यानीत्यक्षरघटना । अस्य च नानात्वस्य निवन्धनम् । अयमभिप्रायः-प्राग्योगान्तरसहितोऽसहितो वा स्वस्वरूपमात्रेणैव काययोगादिर्विवक्षितः, तेन तत्र यथोक्तगुणस्थानकादिवक्तव्यता सर्वाऽप्युपपद्यते । इह तु काययोगादिर्योगान्तरविरहित एव विवक्ष्यते । यथा वाग्योगमनोयोगविरहितः काययोगः, मनोयोगकेवलकाययोगविरहितश्च वागयोगः, केवलकाययोगवाग्योगविरहितश्च मनोयोगः, ततः पूर्वस्मानानात्वमिति । तत्र केवलकाययोगे द्वे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके, चत्वारि पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियलक्षणानि जीवस्थानकानि, यो मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनरूपा उपयोगाः, वैक्रियद्विकौदारिकद्विककार्मणलक्षणाः पञ्च योगाः, केवलकाययोगो ह्येकेन्द्रियेष्वेवाप्यते, तत्र च गुणस्थानकादीनि यथोक्तान्येव घटन्त इति । तथा वाग्योगे मनोयोगविरहिते द्वे मिथ्यादृष्टिसासादनलक्षणे गुणस्थानके अष्टौ, पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिपश्चेन्द्रियलक्षणानि जीवस्थानानि, चत्वारश्चक्षुरचक्षुर्दर्शनमत्यज्ञानश्रुताज्ञानलक्षणा उपयोगाः, कार्मणौदारिकद्विकासत्यामृषाभापारूपाश्चत्वारो योगाः, केवलवाग्योगो हि केवलकाययोगमनोयोगविरहितस्वरूपो द्वीन्द्रियादिष्वेवासंज्ञिपञ्चेन्द्रियपर्यन्तेषु SAREE* For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy