SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् ॥१७५॥ AHASRANASIT त्तिमिणं तु जोगेसु' योगेषु मनोवाक्कायलक्षणेषु नयमतेन "नयो ज्ञातुरभिप्रायः" इतिवचनात् , अभिप्रायान्तरविशेषरू- टीकाद्वयोपेण नानात्वमिदं वक्ष्यमाणरूपं द्रष्टव्यम् । तुर्विशेषणे, स च शेषेषु मार्गणास्थानकेषु यथाभिहितं तथैवावगन्तव्यम् ।टापेतम् ॥ योगेषु पुनर्वक्ष्यमाणनयमतापेक्षयाऽन्यथाऽपीति विशेषयति ॥४९॥ तदेव नानात्वमुपदर्शयतितणुवइमणेसु कमसो, दुचउतिपंचा दुअहचउचउरो । तेरसदुबारतेरस, गुणजीवओगजोगत्ति॥४५॥ (हारि०) व्याख्या-तनुवाङ्मनस्सु क्रमशो' यथासंख्येन दि १ चतु २ स्त्रि३ पञ्च ४ गुण १जीवस्था|नको २ पयोग ३ योगा ४ इति तनी काययोगे । तथा क्रमश एव दि १ अष्ट २ चतु ३ श्चत्वारो ४ गुण १जीवो २ पयोग ३ योगाः ४ इति वाचि वाग्योगे । तथा क्रमश इत्यत्रापि संबध्यते, ततस्त्रयोदश १द्वि२बादश ३ त्रयोदश ४ गुण १ जीवस्थानको २ पयोग ३ योगाः ४ इति मनसि मनोयोगे भवन्तीत्यक्षरघटना। भावार्थों गाथाभिः कथ्यते-"केवलतणुजोगंमी, दो गुणचउजीवआइमा हुंति । मइसुयअन्नाणदुर्ग, अच्चक्ख तिन्नि उवओगा ॥१॥ वेउब्विउरलजुयला ४, कम्मणजोगोय१पंच जोगत्ति । अमणवईए पढमा, दो गुण जिय अट्ठ चउ उवरिं ॥२॥ चक्खु अचक्खू मइसुय अनाण चत्तारि हुंति उवओगा । कम्मणउराल- ॥ ५९॥ |जुयलं २, असचभासा य चउ जोगा ॥३॥ तेरस गुण मणजोगे, अंतिमदो जीव बारउवओगा। तेरस जोगा य तहा, कम्मोरलमिस्स २ बजत्ति ४॥४॥" मनोयोगे नानात्वं जीवस्थानेष्वेव शेषपञयाभिधानं NARENCREAGEECCASS-CG ES For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy