________________
Shri Mahavir Jain Aradhana Kendra
294
प्राचीन भारतीय अभिलेख
15. च्चकवित्वतर्ककलनप्रज्ञातशा (स्त्रा )गमः श्रीमद्वाक्पतिराजदेव इति यः सद्भिः सदा कीर्त्यते ॥13॥ कर्णाटलाटकेरल
16. चोलशिरोरत्नरागिगपदकमलः ।
www. kobatirth.org
यश्च प्रणयिगणार्थितदाता कल्पद्रुमप्रख्यः ॥14॥ युवराजं विजित्याजौ हत्वा तद्वा
17. हिनीपतीन्।
खड्गमूर्ध्वकृतं येन त्रिपूर्यां विजिगीषुणा ||15|| तस्यानुजो निर्ज्जितहूणराजः श्रीसिंधुराजो विजयार्जितश्रीः । 18. श्रीभोजराजोजनि येन रत्नं नरोत्तमाकम्पकृदद्वितीयं ॥16॥ आकैलासान्मलयगिरितोऽस्तोदयाद्रिद्वयादाभुक्ता पृथ्वी पृथु19. नरपतेस्तुल्यरूपेण येन ।
उन्मूल्योf भरगुरु ( ग )णा लीलया चापयज्या ( यष्ट ) क्षिप्ता दिक्षु क्षितिरपि परां प्रीतिमापादिता च ॥17॥ साधितं विहितं दत्तं
20. ज्ञातं तद्यन्न केनचित् ।
21. ष्कान् ।
Acharya Shri Kailassagarsuri Gyanmandir
किमन्यत्कविराजस्य श्रीभोजस्य प्रशस्यते ॥18॥
चेदीश्वरेंद्ररथ (तोग्ग) ल ( भीममु ) ख्यान् कर्णाटलाटपतिगुर्जरराट्तुरु
22. सत्कैः ।
यद्भृत्यमात्रविजितानवलोक्य) मौला दोष्णां वलानि कलयंति न ( योद्ध ) लोकान् ॥19॥
केदाररामेस्व(श्व )रसोमनाथ( मुं)डीरकालानलरुद्र
-
-
सुराश्र ( यै )र्व्याप्य च यः समन्ताद्यथार्थसंज्ञां जगतीं चकार ॥20॥ तत्रादित्यप्रतापे गतवति सदनं स्वर्गिणां भर्गभक्ते व्याप्ता धारेव धात्री रिपुति
For Private And Personal Use Only