SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 293 क उदयपुर-प्रशस्ति 7. श्चकारैक एव॥5॥ मारयित्वा परान्धेनुमानिन्ये स ततो मुनिः। उवाच परमारा( ख्यः पार्थिवेंद्रो भविष्यसि॥6॥ तदन्ववायेऽखिलयज्ञसंघतृप्तामरोदाहृतकीर्तिरासीत्। उपेन्द्रराजो द्विजवर्गरत्नं सौ(शौर्याजितोत्तुंगनृपत्व(मा)नः॥ तत्सूनुरासीदरिराजकुंभिकंठीरवो9. वीर्यवतां वरिष्ठः। श्रीवैर( रि )सिंहचतुरर्णवान्तधात्र्यां जयस्तम्भकृतप्रशस्तिः॥8॥ तस्माद्बभूव वसुधाधिपमौलिमालारत्नप्रभारुचिररं10. जितपादपीठः। श्रीसीयकः करकृपाणजलोमिमग्न स(शत्रुव्रजो विजयिनां धुरि भूमिपालः।७॥ तस्मादवन्तितरुणीनय11. नारविन्दभास्वानभूत्करकृपाणमरीचिदीपः। श्रीवाक्पतिः स(श )तमखानुकृतिस्तुरंगा गंगासमुद्रसलिलानि पिबंति यस्य॥10॥ 12. जातस्तस्माद्वैरिसिंहोन्यनाम्ना लोको ब्रूते (वज्रट )स्वामिनं यं। शत्रोर्वर्गं धारयासेनिहत्य श्रीमद्धारा सूचिता येन राज्ञा॥ तस्मा13. दभूदरिनरेस्वर श्व)रसंघसेवा (नाग द्गजेन्द्ररवसुंदरतूर्यनादः। श्रीहर्षदेव इति खोट्टिगदेवलक्ष्मी जग्राह यो युधि नगादसमप्रताप:12॥ पुत्रस्तस्य वि( भू )षिवा( ता )खिलधराभोगो गुणैकास्पदं सौ (शौ )र्याक्रान्तसमस्तस(शत्रुविभवाधिव्याद्य (न्याय्य) वित्तोदयः। वक्तृत्वो For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy