SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३, १३. १४. १५.१६.] ॥ फिटसूत्राणि ॥ ૫ कश्चिद्विशेषः । गवयमलयाबुदाहायौँ । कुवलयार्थमन्यात्यू र्वग्रहणम् ॥ फि° वृ०॥ यकारान्तस्थान्त्यात्पूर्वमुदात्तं भवति । दास्थाः सूकाः कु लायाः केकयः उभयं गवयः। थान्तस्य च नालधुनी ॥ १४ ॥ सिकौ ॥ नाशब्दो लघु चोदात्ते स्तः। सनाथा सभा ॥ ल श॥ आन्तस्य । आकारान्तयेत्यर्थः । नाना नासा दिवा सुधेत्यु दाहरणम् । क्वचित्तु थान्तस्येति पाठस्थाशब्दान्तस्येत्यर्थः । केचित्तु तन्त्रण थशब्दो ऽपि गृह्यते तेन सनाथो देवदत्त इति सिद्धमित्याहुः ॥ फि० वृ०॥ आन्तस्य च नालघुनी॥ आकारान्तस्य च ना लपित्येतयोश्चान्यात्पूर्वमुदात्तं भवति। आन्तस्य । सुधा स्वधा । ना। विना नाना। लघु। दिवा सना। आन्तस्येति किम । विविधम् । नालघुनी इति किम्। वेधा वेघा॥ शिशुमारोदुखरवलीवर्दोष्ट्रारपुरूरवसांच॥१५॥ सि. कौ ॥ अन्त्यात्पूर्वमुदात्तं द्वितीयं वा॥ ल° श° ॥ शिंशुमारेति पाठान्तरम् । उष्ट्रार। उष्टारेति रेफवर्जित मपि पाठान्तरम् । चकारेणात्यात्पूर्वमिति द्वितीयमिति च संबध्यते ॥ फि° वृ०॥ शिशुमारोदुखरवलीवर्दीष्टारपुरूरवसां च ॥ शिशुमार उदुम्बर वलीवर्द उष्टार पुरूरवस इत्येतेषां चान्यात्पूर्वमुदात्तं भवति । शिशुमारः उदुम्बरः वलीवर्दः उष्टारः पुरूरवाः॥ साङ्काश्यकाम्पिल्यनासिक्यदावीघाटानाम् ॥ १६॥ सि. कौ ॥ द्वितीयमुदात्तं वा॥ ल श॥ अत्र सूत्रे मण्डूकप्लुत्यादिति वर्तते । तदाह द्वितीयमुदात्तं वेति। अत एव पद्दत् । पा.६.१. ६३. । इति सूचे राज For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy