SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ फिटसूत्राणि ॥ [२,११.१२. १३. १४. १५. हस्वान्तस्य हस्व मनृत्ताच्छील्ये ॥ ११॥ सि. कौ ॥ ऋदर्ज हस्तान्तस्यादिभूतं ह्रस्वमुदात्तं स्यात् । मुनिः ॥ ल° श°॥ हस्तान्तस्य किम्। वधूः। एवं किम् । प्राज्ञम् । अनुत्किम्। तृणकम्। ताच्छील्ये किम्। जडः बधिरः। कुशलशब्दोऽनेना युदात्त इत्येके । अन्तोदात्त इत्युज्ज्वलदत्तः । उ॰ १. १०८. ॥ फि° वृ०॥ हस्वान्तस्य हस्वान्तमनृताच्छील्ये ॥ इखान्तशब्दस्य ह्रस्वान्तमक्षरमृदर्जितमायुदात्तं भवति ताच्छील्ये गम्यमाने। चपलः निपुणः कुशलः । इस्वान्तस्येति किम् । इषुगमी। हस्तान्तमिति किम् । प्राज्ञमिदम् । अनृदिति किम् । नृशंसः कृपणः कृशः । ताच्छोल्य इति किम् । जडः बधिरः॥ अक्षस्यादेवनस्य ॥ १२॥ सिकौ ॥ आदिरुदात्तः । तस्य नाक्षः । ऋ वे० १. १६४. १३. । देवने तु। अक्षी दीव्यः । ऋ० १०. ३४. १३. ॥ फि. वृ०॥ अदेवनार्थस्याक्षस्यादिरुदात्तो भवति । तस्य नाक्षस्तप्यते भूरिभारः। ऋ० वे० १.१६४.१३.। अदेवनस्येति किम् । अक्षमालभ्य ॥ अर्धस्यासमद्योतने ॥ १३ ॥ सिकौ ॥ अर्धा ग्रामस्य । समे शके तु। अर्ध पिप्पल्याः ॥ फि वृ. ॥ असमद्योतने ऽर्धस्यादिरुदात्तो भवति । यस्मिन्नपरेऽधै। कतमः सो अर्धः । अवे ८.९.१. । असमद्योतन इति किम् । अर्धनार्ध वेद्या : कुर्वन्तु ॥ 'पीतर्थानाम ॥१४॥ सि को॥ आदिरुदात्तः । पीतद्रः सरलः ॥ लश॥ सरल इति । वृतविशेषसंज्ञात्वेन ताच्छील्यानवगमान्नेह हस्वान्तस्य । २. ११. । इत्यस्य प्राप्तिः ।। फि वृ०॥ पीतद्र्थानामादिरुदात्तो भवति। पीतद्रुः पीतदारुः देव दारुः भद्रदासः॥ यामादीनां च ॥ १५॥ For Private And Personal Use Only
SR No.020553
Book TitlePhit Sutrani
Original Sutra AuthorN/A
AuthorFranz Kielhorn
PublisherLeipzig
Publication Year1866
Total Pages102
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy