________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गाय रियकहा
अस्थित्व भारहे वासे धारावासं नयरं अमरावईसरिसं । तत्थ आसि सिंह व्व वेरिसिंहो नरेसरो । सुरसुंदरि त्ति से गुणसीलकलिया रूववई देवी । तीसे कुच्छीए सुत्तीए मोत्तियं व कालगो नाम महागुणो कुमारो जाओ । नामेण गुणेहि य तस्स सरस्सई नाम बहिणी ।
*
*
अह अन्नया कुमरो कीलाए बहिरुज्जाणे गओ । तत्थ चूय पायवरस हेट्ठा तेण दि गुणधरो नाम आयरिओ । विणण पाए वंदिऊण सो गुरुदेसणं सुणइ ।
'अनित्यानि शरीराणि विभवो नैव शाश्वतः । नाही. नित्यं संनिहितो मृत्युः कर्तव्यो धर्मसंग्रहः ॥
3
इत्यादी इच्चाइ धम्मदेसणं सोऊण कुमरो परिबुद्धो सरस्सईइ संजुत्तो पव्वइओ य । अइरेण सुयणाणं पढिय सो गीयत्थो जाओ । 'जोग्गो "त्ति कलिऊण सूरिवरेण सो सूरिपए ठिओ ।
गामाणुगामं भव्वाणं पडिबोहणं कुणंतो बहुसीसपरीवारो कालगसूरी उज्जर्याणि पत्तो । चारुचारित्तभूसणा अज्जिया सरस्सई वि साहुणी समं तत्थ गया ।
तहि महाबलि इत्थीलोलो गद्दभिल्लो राया । तेण सा रुवसुंदरी दिट्ठा ।
'जइ हंत इमा वि वयं करेइ परिचत्तरइसुहा बाला । तो विहलपुरियारो किह अज्ज वि वम्हहो जियइ ॥ ' ति चितिऊण कामग्गहगहिल्लेण तेण दुटुण
gig
For Private And Personal Use Only