________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कविलमणिचरियं •
गया ते दो वितन्निवासिणो सालिभ इन्भस्स सयासं । प्रयोजण पुच्छिओ इन्भेण पयण उवज्झाएण भणियं - एस मे मित्तस्स पुत्तोकोसंबीओ विज्जत्थी आगओ । तुज्झ भोयणनिस्साए अहिज्जइ विज्जं मम सयासे । तुज्झ महंतं पुण्णं विज्जोवगाहकरणेण | सहरिसं च पडिवण्णं तेण ।
*
वाढा सो तत्थ जिमिउं जिमिउं अहिज्जइ । दासचेडी य तस्स परिवेसेइ । सो य सभावेण हसणसीलो । विगारबहुलयाए जोव्वणस्स, दुज्जयत्तणओ कामस्स तीए अणुरत्तो सावि य तम्मि |
भावना
अन्नया दासीण महो आगओ । सा य उब्विग्गा अच्छइ । तेण पुच्छिया 'कओ ते अरई ।' तीए भण्णइ - ' दासीमहो उवट्टिओ । ममं वृत्तफुल्लाणं मोल्लं नत्थि । सहीण मज्झे विगुप्पिस्सं ।' ताहे सो अधिइं पगओ तीए, भण्णइ 'मा अधिरं करेहि । एत्थ धो नाम सेट्टी | अप्पाए चैव जो णं पढमं वद्धावेहि सो तस् दो सुवण्णमासए देइ । तत्थ तुमं गंतूण वद्धावेहि ।' 'आमंति तेण भणिए तीए लोभेण अन्नो गच्छिहि त्ति अइप्पभाए पेसिओ । वच्चते य आरक्खियपुरिसेहिं गहिओ बद्धो य ।
पहाराची
•
तओ पभाए पसेणइस्स सो उवणीको राशा पुच्छिओ । तेण सब्भावो कहिओ । राइणा भणियं 'जं मग्गसि तं देमि ।' सो भणइ - ' चितिउं मग्गामि । राइणा 'तह' त्ति भणिए असोगवणिया चितेउं आरद्धो । 'दोहिं मासेहिं वत्थाभरणाणि न भविस्संति, ता सुवण्णसयं मग्गामि । तेण वि भवणजाणवाहणारं न भविस्संति, ता सहस्सं मग्गामि । इमेण बि डिंभरूवाणं परिणयणाइवओ न पूरेइ ता लक्खं मग्गामि । एसो वि सुहिसयणबंधुसम्माणदीणा
For Private And Personal Use Only