________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाययकुसुमावली
तेणं कालेणं देणं समर्पणं कोसंबी नाम नयरी । जियसत्ते राया । कासवो बमणो चोद्दसविज्जाठाणपारगी, राइणा बहुमओं । वित्ती से उवकप्पिया । तस्स जसा नाम भारिया । तेसि पुत्तो 'कविलो नाम | कासवो तम्मि कविले खुडलए चेव कालगओ ।
"
ताहे तस्मि मए तं पयं राइणा सोय आसेण छत्तेण य धरिज्जमाणेण परुन्ना । कविलेण पुच्छिया । ताए सिठ
अन्नस्स मरुयगस्स दिन्नं । वच्चइ । तं दट्टण जसा जहाँ 'पिया ते एवंवि
हाए डीए निम्गच्छियाइओ, जेण सो विज्जासंपन्नो' सो भणइसपने
'अह हा भणइ - 'इह तुमं सिक्खावेई 1X वच्च सावत्थीए नयरीए तत्थ नाम माहणो सो तुमं सिक्खावेही ।'
मच्छरेण न कोइ पियमित्तो इंददत्तो
नाल
सो गओ सावत्थ । पत्तो य तस्समीवं निवडिओ चलणेसु । पुच्छिओ - 'कओ सि तुमं । तेण जहावत्तं कहियं विणयपुव्वयं च पंजलिउडेण भूणियं - 'भयवं, अहं विज्जत्थी तुम्ह तायनिव्विसेसाणं पायमूलं आगओ । ता करेह मे विज्जाए अज्झावणेण पसाओ ।' उवज्झाएण वि पुत्तयसिणेहं उब्वहंतेण भणियं । वच्छ, जुत्तो ते विज्जागहणुज्जमो)। विज्जाविहीणो पुरिसो पगुणो निव्विसेसो होई । इहपरलोए य विज्जा कल्लाणहेऊ । ता अहिज्जसु विज्जं । साहीणाणि य तुह सव्वाणि विज्जासाहणाणि । परं भोयणं मम घरे निष्परिग्गहत्तणओ नत्थि । तमंतरेण य न संपूज्जए पढणं ।' तेण भणियं - 'भिक्खामित्तेण वि संपज्जइ भोयं । उवज्झाएण भणियं - 'न भिक्खावित्तीहि पढि सविकज्जए । ता आगच्छ पत्थेमो कंचि इब्भं तुह भोयणनिमित्तं 1
For Private And Personal Use Only