SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भंडारोमाथी. हिंदुस्तानना जुदा जुदा भागोना लोकोनी भाषा विषे बोलतां लाट तथा सौराष्ट्र देशोनी भाषा वास्ते कहे छे के पठंति लटसं लाटा: प्राकृतं संस्कृतद्विषः । जिया ललितल्लापरब्धसौंदर्यमुद्रया ॥ सुराष्ट्रप्रभवा ये च पठत्यर्पितसौष्ठवं । अपभ्रंश वदंशानि ते संस्कृतवचास्यपि ॥ ६ ॥ पार्श्वनाथ चरित्रादि विंशति प्रबंधना कर्ता आचार्य विनयचंद्रनो कविशिक्ष नो ताडपत्र उपर एक अपूर्ण प्रतीक छे. चोथा परिच्छेदमांची प्रतीक त्रूट छे. कवि कहे छे के बप्पहाट्ट गुरुनी वाणामां कविशिक्षा कहीश. ( काव्यशिक्षा प्रवक्ष्यामि बप्पहाट्टगुरोणिरा ) कप्पभट्ट काव्य शैक्ष कहवाता हता; अने तेमनी रचेली कविशिक्षानो कर्ताए पोताना ग्रंथमां उपयोग करेलो हशे. प्रतुत शिक्षामां ते वखतना देशोनी माहीती सारी आपेली छे. चाशी देशोनां न म नीचे प्रमाणे गणावेला छेः चतुरशीतिर्दशा: गौडकन्यकुब्न कै लुकलिंगअंगअंगंगकुरंगभाचाल्यकामाक्षआष्ट्रपुडउडशिमालवलोहिताश्चिमकाछवालभसौ - राष्ट्रकंकणलाटश्रीमाल बुदमेदप टावरेंद्रयान गंगारिअंतर्वेदिमागबमध्यकुरुकाहलकामरूपकांचाअवंताप पांतककिरातीवार औशारवाकाणउत्तरापथगुर्जरसिंधुकेक णनेपालटक्कनुष्कत इकारव वर मर्जरकाश्मीराहिम लयलोहपुरुषार,प्टदक्षिणापथसिंघल डकौशलपांडुअंध्रविंध्यकोटद्र वि. डश्रीपर्वतविदर्भधार उरला नीतापीमहाराष्ट्रआभीरनर्मदातटदीपदेशाश्चेति ' हीरुयाणी इत्यादिषटं। पत्तनादि द्वादशकं । मातरादिश्चतुर्विंशतिः । वडू इत्यादि षष्ट्रिंशत् भालिज्माद चत्वारिंशत् । हर्षपुरादि द्विपञ्चाशत् । श्रीनारप्रवृति पटपंचाशत् । जंबूसरप्रवृति षष्ठिः । पडवाणप्रतिः षट्सप्ततिः । दर्भावर्ताप्रति चतुरशीतिः । पेटलापद्रप्रवृति चतुरुत्तरशतं षदिरालुकाप्रभृति दशोत्तरं शो । भोगपुरप्रभृति षडशोत्तर शतं । धवलक्करप्रभृति पंचशतानि माहडवासाद्यमर्धाष्टमशतं । कोकणप्रभति चतुदाधिकानि चतुर्दशशतानि । वंद्रावतीप्रभृति अष्टादशशतानि । द्वाविंशति शतानि महीतरं । नवसहस्र णि सुराष्ट्रा: । एकविंशतिः सहस्त्राणि लाटदेशः । सप्ततिसहस्राण गर्नरो देशः । पारतश्च अइडलक्षाणि ब्राह्मणपाटकं । नवलक्षाणि डाहाला अष्टादशलक्षाण द्विनव-याधिका'न मालवो देशः । षदिशल्लक्षाणि क. न्यकुब्नः । अनंतमुत्तरापथं दक्षिणापथं चेति । षट एटले छ गामोनो समुदाय इत्यादि. For Private And Personal Use Only
SR No.020547
Book TitlePatanna Bhandaro Ane Khas Karine Tema Rahelu Apbhramsa tatha Prachin Gujarati Sahity
Original Sutra AuthorN/A
AuthorChimanlal Dahyalal Dalal
PublisherMaherbanji Dadachanji Beheram
Publication Year1915
Total Pages45
LanguageGujarati
ClassificationBook_Gujarati
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy