SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir वा साइमं वा आहारित्तए ॥४२॥से किमाहु ? भंते !, सत्तसिणेहाययणा पण्णत्ता,तं जहा-पाणी १, पाणिलेहा २, नहा ३, नहसिहा ४, भमुद्दा ५, अहरोट्ठा ६, उत्तरोटा७।अह पुण एवं जाणिजा-विगओदगे मे काए, छिन्नसिणेहे, एवं से कप्पड असणं वा०४ आहारित्तए ॥४३॥(१५)। ___वासावासं पजोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा इमाइं अट्ठ सुहुमाई, जाई छउमत्थेणं निग्गंथेण वा निग्गंधीए वा | अभिक्खणं २ जाणियवाई पासियवाई पडिलेहियवाई भवंति । तं जहा-पाणसुहुमं १, पणगसुहुमं २, बीअसुहुमं ३, हरियसुहुमं ४, पुष्फ४३-तत्किमाहुरत्र कारणं ? तीर्थङ्करादयो भदन्त ! इति प्रश्ने उत्तरमाह-सप्तसङ्ख्याकानि लेहायतनानि जलावस्थानस्थानानि प्रज्ञप्तानि जिनैः, तद्यथा-पाणी १, पाणिरेखाः २, नखाः ३, नखशिखाः ४ प्रतीताः, | "भमुहा" इति भ्रू:-नेत्रोद्धरोमाणि (भोंपण इति लोके)५, "अहरोट्ठा" अधरौष्ठा दाढिका वा ६, "उत्तरोहा" उत्तरौष्ठा:उपरितना ओष्ठाः इमभूणि वा ७॥ एतेषु स्थानेषु जलं चिरेण शुष्यति । अथ पुनरेवं जानीयात्-विगतोदको मम कायः 'छिन्नलेह' सर्वथा निर्जलो जातः, एवं सति तस्य कल्पतेऽशनादिकमाहारयितुम् । इति पञ्चदशी सामाचारी॥ अथ सूक्ष्माष्टकयतनास्वरूपप्रतिपादिकां षोडशी सामाचारीमाह ४४-वर्षावासं पर्युषितानामिह प्रवचने खलु निग्रन्थानां वा निर्ग्रन्थीनां वा इमानि अष्टौ सूक्ष्माणि, यानि छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा 'अभीक्ष्णं वारंवारं, यत्र यत्र स्थाननिषीदनादिकं करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन, द्रष्टव्यानि चक्षुषा, ज्ञात्वा दृष्ट्वा च 'प्रतिलेखितव्यानि परिहरणीयतया विचारणीयानि भवन्ति । तद्यथा-'प्राणसूक्ष्मं सूक्ष्माःप्राणाः कुन्थ्वादयो द्वीन्द्रियादयश्च १, 'पनकसूक्ष्मं सूक्ष्मः पनकः For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy