SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir Kol पर्युषणा. वासावासं पज्जोसवियाणं नो कप्पद निग्गंथाण वा निग्गंधीण वा अपरिण्णएणं अपरिग्णयस्स अट्टाए असणं वा पाणं वा खाइमं वा कल्पार्थIXIसाइमं वा जाव पडिगाहित्तए ॥४०॥ से किमाहु ? भंते !, इच्छा परो अपरिण्णए भुजिजा, इच्छा परो न भुंजिजा ॥४१॥ (१४)। ४०-४१ बोधिन्याः वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा उदउल्लेण वा ससिणि ण वा काएणं असणं वा पाणं या खाइमं Xसामाचार्या व्या०९ अथ अपरिज्ञप्तार्थमशनाद्यानयननिषेधलक्षणां चतुर्दशी सामाचारीमाह अपरिज्ञप्तार्थ ४०-वर्षावासं पर्युषितानां नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'अपरिज्ञप्तेन त्वं मम निमित्तमशना- माहाराद्या॥१९१॥ दिकमानयेरित्यभणितेन साधुना 'अपरिज्ञप्तस्य' अहं त्वद्योग्यमशनादिकमानयिष्ये इत्यभणितस्य साध्वादेर नयननिषेधनिमित्तमशनं वा पानं वा खादिमं वा खादिमं वा यावत्प्रतिग्रहीतुं। ४१-तत् किमाहुरत्र कारणं तीर्थङ्करा प्रतिपादिका भदन्त ! इति शिष्यप्रश्ने गुरुः प्राह-इच्छा चेद्भवेत्तदा परोऽपरिज्ञप्तः साधुस्तदर्थमानीतमाहारं भुञ्जीत, चतुर्दशी इच्छा चेन्न भवेत्तदा न भुञ्जीत, प्रत्युतैवं वदति, यदुत-केनोक्तमासीत् ? यत्त्वयाऽऽनीतं । किञ्च-अनिच्छन्नपि सामाचारी दाक्षिण्यतश्चेद्भुञ्जेत्तदाऽजीर्णादिना पीडितो भवेत्, परिष्ठापने च वर्षासु स्थण्डिलदौर्लभ्यात्संयमविराधना स्यात्, तस्मात्परिज्ञाप्यैवानेयम् । इति चतुर्दशी सामाचारी ॥ अथ आर्द्रदेहेनाहाराभ्यवहरणनिषेधात्मिकां पञ्चदशी सामाचारी प्राह ॥१९ ॥ ४२-वर्षावासं पर्युषितानां नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'उदकाईण' गलज्जलबिन्दुयुतेन वा| 'सस्निग्धेन' ईषज्जलबिन्दुयुतेन वा कायेन अशनं वा पानं वा खादिमं वा खादिमं वा आहारयितुं । KOKXXXOXOXOXOXOXOXOXX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy