SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा. बोधिन्याः व्या०९ ॥१८२॥ वासावासं पजोसबियाणं नो कप्पइ निग्गंथाण निग्गंधीण वा हटाणं तुटाणं आरोग्गाणं बलियसरीराण इमाओ नव रसविगइओ सूत्रं १७ अभिक्खणं अभिक्खणं आहारित्तए, तं जहा-खीरं १ दहिं २ नवणीयं ३ सपि ४ तिल्लं ५ गुडं ६ महुँ ७ मजं ८ मंसं ९ ॥१७॥ (५) सामाचाया ग्लानत्वं वा मोहोद्भवो वा क्षीरादौ च धरणाधरणे आत्मसंयमविराधना स्यात् । इति चतुर्थी सामाचारी ॥ मुत्सर्गतो । अथ रसविकृतित्यागरूपां पश्चमी सामाचारी प्राह विकृतिग्रह। १७ वर्षावासं पर्युषितानां न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'हृष्टानां' तरुणत्वेन सशक्तानां, अत एव निषेधा|'तुष्टानां प्रसन्नानां 'आरोग्याणां रोगरहितानां 'बलिकशरीराणां शारीरिकबलवतां या 'इमाः' वक्ष्यमाणा नव त्मिका रसप्रधाना विकृतयः, रसग्रहणं तासां मोहोद्भवहेतुत्वख्यापनार्थ, ता 'अभीक्ष्णं अभीक्ष्णं' वारंवारं आहारयितुं, पश्चमी तद्यथा-क्षीरं' दुग्धं, दधि प्रतीतं 'नवनीत' म्रक्षणं 'सर्पिः' घृतं तैलं गुडं मधु मद्यं मांसं चेति । अभीक्ष्णग्रहणंस सामाचारी पुष्टालम्बने कदाचित्तासांपरिभोगानुज्ञार्थं । नवग्रहणात्कदाचित्पक्वान्नं गृह्यते। तत्र विकृतयो द्वेधा-असाञ्चयिकाः साञ्चयिकाश्च । तत्रासाश्चयिकास्ता या बहुकालं रक्षितुमशक्याः, ताश्च दुग्धदधिपक्वान्नाख्या ग्लानत्वे गुरुबाला-* युपग्रहार्थं श्राद्धाग्रहाद्वा ग्राह्याः, साञ्चयिकास्तु घृततेलगुडाख्यास्तिस्रः, ताः प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो यथावसरं ग्लानादिनिमित्तं ग्रहीष्यामः । गृही वदेत-गृहीत, चतुर्मासी यावत्पभूताः सन्ति, ॥१८२॥ ततो ग्राह्या बालादीनां च देया, न तरुणानां । यद्यपि मद्यादीनां वर्जनं यावज्जीवमस्त्येव, तथाप्यत्यन्तापवादे बाह्यपरिभोगार्थ कदाचिद्वर्षाकालादन्यत्र ग्राह्यमपि वर्षाकाले सर्वथा न ग्राह्यं । इति पञ्चमी सामाचारी ॥ For Private And Personal use only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy