SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir श्याण एवं वृत्त पत्रं भवर-पडिगाड दमले भते । । पर्व से कप्पर दावि XOXOXOXOXOXOXOXOXOXOXOXO वासावासं पज्जोसवियाणं अत्थेगइयाणं एवं वृत्तपुच्वं भवइ-दावे भंते ! । एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए ॥१४॥ वासावासं पजो० अत्थेगइयाणं एवं वृत्तपुष्वं भवइ-पडिगाहेहि भंते ! । एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए ॥१५॥ वासावासं पजो० अत्थेगइया णं एवं वुत्तपुत्वं भवइ-दावे भंते ! पडिगाहेहि भंते !' एवं से कप्पइ दावित्तए वि पडिगाहित्तए वि ॥१६॥ (४) तत्र ऋतुबद्धे काले प्रतिमासं त्रिभिर्दकसङ्घवर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसङ्घहे उपहन्यत एव, एषा सङ्ख्या केवलं गमनापेक्षिकैवास्ति, गमनागमने तु ऋतुबद्धे षट् वर्षासु चतुर्दश स्युः।लेप-14 स्त्वेकोऽपि क्षेत्रमुपहन्ति, नाभिं यावज्जले गन्तुमेव न कल्पते, किं पुनर्लेपोपरि जलसद्भावे ?। इति तृतीया समाचारी। __ अथ साधूनां परस्परमाहारादिदानरूपां चतुर्थी सामाचारीमाह १४-वर्षावासं पर्युषितानां अस्त्येतत् 'यदेकेषां' केषाञ्चित्साधूनां एवमुक्तपूर्व भवति, गुरुभिरिति गम्यते, हे 'भदन्त' कल्याणिन् साधो ! ग्लानायामुकं वस्तु दापयेस्त्वं, एवं सति तस्य साधोः कल्पते दातुं ग्लानाय, परं न तस्य कल्पते खयं प्रतिग्रहीतुं । १५-वर्षावासं पर्युषितानां अस्त्येतद्यदेकेषां साधूनां गुरुभिरेवमुक्तपूर्व भवति-यत्त्वं खयममुकं वस्तु प्रतिगृह्णीयाः भदन्त !, ग्लानायान्यो दास्यति, एवं सति तस्य कल्पते प्रतिग्रहीतुं, परं न तस्य कल्पते ग्लानाय दातुं । १६ वर्षावासं पर्युषितानां अस्त्येतद्यदेकेषां साधूनां गुरुभिरेवमुक्तपूर्व भवति, यदुत-दापयेः 'भदन्त ! कल्याणिन् ! ग्लानाय स्वयमपि च प्रतिगृह्णीया भदन्त !। एवं सति तस्य कल्पते दातुमपि प्रतिग्रहीतुमपि । गुरुभिरनुक्ते ग्लानाय ददाति स्वयं वा गृह्णाति चेत्तदा पारिष्ठापनिकादोषोऽजीर्णादिना For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy