________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० "सम्पाप्ते च महापर्व-ण्यस्मिन् विस्मेरभावनैः। विधेयं विधिना नाग-केतुनेवाष्टमं तपः॥१॥" पीठिका कल्पार्थ"तपःप्रभावाज्जन्तूनां, जायते किल शाश्वतम् । निर्वाणपदमप्याशु, नागकेतुरिव ध्रुवम् ॥ २॥"
Xअष्टमतपसः बोधिन्याः तत्कथा चैवं-चन्द्रकान्तायां पुर्यां विजयसेनो राजा, श्रीकान्तो व्यवहारी, तस्य गेहिनी श्रीसखी, तयोरुप
| कर्त्तव्यता व्या०१ याचितशतैरेकः पुत्रो जातः। स च बालत्वेऽप्यासन्ने पर्युषणापर्वणि 'अष्टमं तपः करिष्यामः' इति कुटुम्ब
तत्र नाग
केतुकथा ॥१०॥ जल्पितं श्रुत्वा सञ्जातजातिस्मृतिरष्टमं तपः कृतवान्, ततः स्तन्यपानादिकमकुर्वन्तं तं पर्युषितमालतीपुष्प
|मिव म्लानं दृष्ट्वा मातापितृभ्यामनेकधोपचरितोऽपि तथैव स्तन्यमगृह्णन्नतुच्छां मूर्छा प्राप्तः, ततोऽमृतोऽपि मृत इत्यवधार्य भूमौ निक्षिप्तः स्वजनैः, तदुःखेन सत्यमेव मृतः श्रीकान्तः। ततो नृपेण प्रेषिताः स्वभटाः अपुत्रधनग्रहणाय तद्गृहे । इतश्चाष्टमतपःप्रभावात्प्रकम्पितासनो धरणेन्द्रोऽवधिनाऽखिलं तत्खरूपं विज्ञाय | शीघमागतस्तत्र, भूमिस्थं तं बालकं अमृतच्छट्टया आश्वास्य विप्ररूपं कृत्वा धनं गृह्णतो राजभटान्निवारितवान् ।
तत् श्रुत्वा आगतो नृपः, उवाच च-'भो विप्र! कथं निवारयस्यस्मान् परम्परागतापुत्रधनं गृह्णतः । धरणेSel कुवंति तत्थ मेरा, नडपेडगसनिहा जाण ॥१॥" एतां सम्बोधप्रकरणस्य गाथां, ते स्वस्य धियो जाब्यमेवाविष्फुर्वन्ति, निर्दिष्टगाथया केवलस्त्रीपुरतः साधूनां साध्वीनां |
च केवलपुरुषाप्रत एव व्याख्याननिषेधस्य सूचितत्वात् । किञ्च-विचार्यमिदं एतदर्थस्यैव संवादकं स्वगुरोरपि वचः-"साध्वी श्राद्धानामने व्याख्यानं न करोतीत्यक्षराणि कुत्र सन्तीति । उत्तरं अन-दशवैकालिकवृत्तिप्रमुखग्रंथमध्ये 'यतिः केवलश्राद्धीसभाग्रे व्याख्यानं न करोति, रागहेतुत्वा'दित्युक्तमस्ति, एतदनुसारेण साध्यपि केवलश्राद्धसभाने व्याख्यानं न करोति, रागहेतुत्वादिति ज्ञायते" इति हीरप्रश्ने तृतीयप्रकाशे, वेलर्षिकृतप्रश्नसमूहे। न त्वत्र सर्वथा व्याख्याननिषेधोऽनुज्ञातस्तासामिति ।
For Private And Personal Use Only