SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्याः व्या०७ ॥१३२॥ लक्ष्मणाऽवोचत्-"स्नानादिसर्वाङ्गपरिष्क्रियायां, विचक्षणः प्रीतिरसाभिरामः।" सूत्रं १७६ "विस्रम्भपात्रं विधुरे सहायः, कोऽन्यो भवेन्नूनमृते प्रियायाः? ॥७॥" नेमिजिनं सुसीमाऽवादीत-"विना प्रियां को गृहमागतानां, प्राघूर्णकानां मुनिसत्तमानाम् ।” पाणिग्रहो"करोति ? पूजापतिपत्तिमन्यः, कथं च शोभा लभते? मनुष्यः॥८॥" न्मुखीकरएवमन्यासामपि गोपिकानां वचोयुक्त्या यदुनामग्रहाच्च मौनावलम्बिनमपि स्मिताननं जिनमालोक्य "अनि-IXणाय गोपिषिद्धमनुमत" इति न्यायात् 'स्वीकृतं २ पाणिग्रहणं नेमिने ति बाढमुद्घोषितं ताभिः, प्रससार च तथैव जनोक्तिः, कानां ततः कृष्णेनोग्रसेनसुता राजीमती मार्गिता । लग्नार्थं पृष्टश्च क्रोष्टुकिनामा निमित्तज्ञः प्राह विविधव"वर्षासु शुभकार्याणि, नान्यान्यपि समाचरेत् । गृहिणां मुख्यकार्यस्य, विवाहस्य तु का कथा ? ॥१॥" चोयुक्तयः "समुद्रस्तं बभाषेऽथ, कालक्षेपोऽत्र नार्हति । नेमिः कथञ्चित्कृष्णेन, विवाहाय प्रवर्तितः॥२॥” "मा भूद्विवाहप्रत्यूहो, नेदीयस्तद्दिनं वद। श्रावणे मासि तेनोक्ता, ततः षष्ठी समुज्वला ॥३॥" ततो द्वयोरपि स्थानयोर्विहिता विवाहसामग्री, आसन्ने च लग्नसमये चलितः श्रीनेमिकुमारः स्फारशृङ्गार ॥१३२॥ प्रारभारः समुद्रविजयाद्यनेकनरेन्द्र परिवृतः शिवादेव्यादिप्रमदाजनगीयमानधवमङ्गलोरथारूढः पाणिग्रहणाय। व्रजंश्चाग्रतो वीक्ष्यापृच्छत् सारथिं 'कस्येदं कृतमङ्गलसारं धवलमन्दिरं?' इति । सारथिरङ्गुल्यनेण दर्शयन् 'तव श्वशुरस्योग्रसेनस्यायं प्रासादः, इमे च गवाक्षस्थे तव भार्याया राजीमत्याः सख्यौ चन्द्रानना-मुगलोचना For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy