SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पार्थ क्षणं पर्युषणा० "शाखानिभे नेमिजिनस्य बाही, ततः स शाखामृग(कपि)वद्विलग्नः।" सूत्र १७६ "चक्रे निजं नाम हरियथार्थ-मुद्यद्विषादद्विगुणासितास्यः ॥१॥" नेमिकृष्णबोधिन्याः ततो विषण्णः कृष्णो 'मम राज्यमेष सुखेन ग्रहीष्यतीति चिन्तातुरश्चिन्तयामास योर्बलपरीव्या०७ "क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्य शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः॥१॥" ॥१३१॥ ततः 'किं विधास्यावः, नेमिस्तु राज्यलिप्सुबलवाँश्चापि' इति बलभद्रेण यावदालोचयति तावद्देवगीरभूत्“यो राज्यं न समीहते गजघटाटङ्कारसंराजितं, नैवाकाङ्क्षति चारुचन्द्रवदनां लीलावती योऽङ्गनाम् । “यः संसारमहासमुद्रमथने भावी च मन्थाचलः, सोऽयं नेमिजिनेश्वरो विजयते योगीन्द्रचूडामणिः॥१॥” | ततो निश्चिन्तोऽपि विशेषनिश्चयार्थं जलकेलिचिकीर्षया सान्तःपुरो नेमिना सहैकमनुपमं सरःप्राप्तस्तत्र च"प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशुसरोऽन्तरे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गजलै स च तं तथा XI तथा रुक्मिणीप्रमुखं गोपिकागणमपि संज्ञितवान्, यदुत-अयं नेमिनिःशङ्क क्रीडया [॥१॥" करपीडनाभिमुखी कार्यः, ततस्ता अपि"काश्चित्केसरसारनीरनिकरैराच्छोटयन्ति प्रभु, काश्चिद्वन्धुरपुष्पकन्दुकभरैनिम्नन्ति वक्षःस्थले।" al॥१३१॥ |"काश्चित्तीक्ष्णकटाक्षलक्षविशिखैर्विध्यन्ति नर्मोक्तिभिः,काश्चित्कामकलाविलासकुशला विस्मापयाञ्चक्रिरे॥१॥" तथा-"तावत्यः प्रमदाः सुगन्धिपयसा स्वर्णादिशृङ्गी शं, भृत्वा तज्जलनिर्झरैः पृथुतरैः कर्तुं प्रभुं व्याकुलम् ।” For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy