SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir Xoxo-KO- XXOXOXOXOXOXOXOX जं रयाण च णं समणे भगवं महावीरे कालगए जाव सचदुक्खप्पहीणे, तं रयणि च णं नव मलई नव लेच्छई कासी-कोसलगा अट्टारस वि गणरायाणो अमावासाए पाराभोयं पोसहोववासं पार्विसु, गए से भावजोप. दपज्जो करिस्सामो ॥१३२॥ प्रातरिन्द्राद्यैः श्रीगौतमस्य केवलमहिमा कृतः । अत्र कविः "अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये । विषादः केवलायाभूत्, चित्रं श्रीगौतमप्रभोः॥१॥" ततो द्वादशवर्षाणि केवलिपर्यायं प्रपाल्य दीर्घायुरिति कृत्वा सुधर्मखामिनो गणं समर्प्य मोक्षं प्राप्तः। अत्रापि कविः-“वीरो वरः प्रिया सिद्धि-गौतमोऽनुवरस्तथा । प्रत्यक्षं सङ्कलोकस्य, जातं विवाहमङ्गलम् ॥१॥" ततः सुधर्मवामिनः केवलोत्पत्तिः, सोऽप्यष्टौ वर्षाणि केवलित्वे विहृत्यार्यजम्बूस्वामिनो गणं समर्प्य सिद्धः। १३२-यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतो यावत्सर्वदुःखप्रहीणः, तस्यां रजन्यां नव मल्लकीजातीयाः काशीदेशराजानः, नव लेच्छकीजातीयाः कोशलदेशराजानः, एते अष्टादशापि कार्यवशाद 'गणं' मेलापकं कुर्वन्तीति गणराजानो, ये भगवन्मातुलस्य श्रीचेटकमहाराजस्य सामन्ताः श्रूयन्ते, ते तस्याममावास्यायां पाक्षिकदिनत्वात् x 'पारं' संसारान्तं 'आभोगयति' प्रापयति यस्तथा पोषं-पुष्टिं धर्मस्य धत्ते इति | ४ ननु सन्देहविषौषध्यां कल्पलतायामपि च तीर्थोद्गारिकादिसम्मतितयोद्धृते "तेण उयणवसएहिं, समइक्कतेहिं वद्धमाणाओ। पज्जोसवण चउत्थी, कालगसूरिहिंतो ठविया ॥१॥ वीसहिं दिणेहिं कप्पो, पंचगहाणीइ कप्पठवणा य । नवसयतेणउएहिं, वुच्छिन्ना संघआणाए॥२॥ सालाहणेण रना, संघाएसेण कारिओ भयवं । पजोसवण चउत्थी, चाउम्मासं चउदसीए ॥३॥ पर्यु.क.२० For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy