SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थबोधिन्याः व्या० ६ ॥ १०० ॥ XXX www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुःखतो रुरोद । ततः पूर्णाभिग्रहो भगवान् पश्चान्निवृत्त्य तान्कुल्माषानग्रहीत् । अत्र कविः - "चन्दना सा कथं नाम, बालेति प्रोच्यते ? बुधैः । मोक्षमादत्त कुल्माषैर्महावीरं प्रतार्य या ॥ १ ॥” ततः पञ्चदिव्यानि सञ्जातानि शक्रः समागतः, देवदेव्यो ननृतुः, चन्दनायाः शिरसि केशाः सञ्जाताः, निगडानि च नूपुराणि । ततो मातृष्वसुर्मृगावत्या मिलनं । तत्र च सम्बन्धितया वसुधाराधनं गृह्णन्तं शतानीकं निवार्य चन्दनानुज्ञया धनावहाय दत्त्वा 'वीरस्य प्रथमा साध्वीयं भविष्यतीत्युक्त्वा शक्रस्तिरोदधे । ततः स्वामी चम्पायां गतस्तत्र खातिदत्तद्विजस्याग्निहोत्रशालायां द्वादशीं चतुर्मासीं स्थितः, निशायां च नित्यं पूर्ण भद्रमाणिभद्रौ यक्षेन्द्रौ खामिनः पर्युपास्तिं कुर्वाणी विलोक्य विस्मितस्य द्विजस्य 'को ह्यात्मा ?' इति पृच्छा, भगवतश्च 'योऽहमिति मन्यते' इत्यादिजीवव्यवस्थापनं, पुनरपि पृच्छा 'किमुपदेशनं ?' इति, ततो 'द्विधाधार्मिकमधार्मिकं च, एवं मूलोत्तरगुणभेदात्प्रत्याख्यानमपि द्विधा' इत्याद्युत्तरेण द्विजः प्रबुद्धः । ततो जृम्भिकग्रामं गतस्तत्र शक्रः प्रभुं वन्दित्वा नाट्यविधिं च जनेभ्यो दर्शयित्वा 'इयद्भिर्दिनैरत्र भगवतो ज्ञानमुत्पत्स्यते' इत्यकथयत् । ततो मेण्टिकग्रामे चमरेन्द्रः प्रियं पप्रच्छ । ततः षण्मानिग्रामे बहिः प्रतिमास्थस्य प्रभोरन्तिके कश्चिद्गोपो वृषान् मुक्त्वा ग्रामं गतः आगतश्च पृच्छति - 'देवार्य ! क गता मे वृषभाः ?' । भगवति च मौनवति प्राग्वदुष्टेन तेन प्रभुकर्णयोः कट (वंश) शलाके तथा क्षिप्ते, यथा मिथो मिलिते, छिन्नाग्रत्वाददृश्ये चाभूतां । एतच कर्म शय्यापालककर्णयोस्त्रपुःप्रक्षेपेण त्रिपृष्ठभवेऽर्जितमुदितं च वीरभवे, शय्या For Private And Personal Use Only X.XX.XX सूत्रं १२० प्रभोश्छद्मस्थकालः, अभिग्रहपूर्त्तिश्चन्दन या, द्वादश्यां चम्पा - चतुर्मास्यां * स्वातिदत्तप्रबोधः ॥१००॥
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy