SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्पार्थबोधिन्याः व्या० १ पीठिका कल्पदशके पर्युषणाकल्प: ॥४॥ ऽपि गृहिज्ञातमानानां शतमेव असा 'अतिरिक्ता' साचित मेव वक्तुमुचितं स्यात् । न हि गृहिज्ञाताद्भिन्नमुपलभ्यते कापि वार्षिकपर्वविधानम् । अतोऽनागमिकमसङ्गतं च पर्युषणाशब्दस्य 'सामस्त्येन वसनं वार्षिक पर्व च' इत्येतदर्थद्वयकरणं । ननु अर्थद्वयविधानमन्तरेण तीर्थङ्कराणामपि संवत्सरप्रतिक्रान्त्यादिकृत्यकरणप्रसङ्गः स्यात्, न चैतदिष्टं, इति चेन्मैवं, तेषां हि कल्पातीतत्वात्कथं प्रतिक्रमणादिक्रियायाः करणत्वं सम्भाव्यते? तेष्विति विचारय। न च "अभिवड्डियम्मि वीसा" इत्यादिपाठो गृहिज्ञातमात्रापेक्षिक इति वाच्यं, शास्त्रेषु सर्वत्रापि गृहिज्ञाताज्ञातयोरेव पर्युषणाभेदयोदृश्यमानत्वात्, न च काप्यायाति गन्धोऽपि गृहिज्ञातमात्रायाः। यदा च प्राविशत्या दिनैः सांवत्सरिककृत्यविशिष्टा गृहिज्ञातपर्युषणा बभूव तदाऽपि पाश्चात्यानां दिनानां शतमेव बभूव, ततः कथं साम्प्रतं दृष्यते तत् । न च प्रथमो मासोऽधिक इत्यपि वक्तुमुचितं, यतः “अइरित्ता अहिगमासा-'अतिरिक्ता' उचितकालात्समधिका अधिकमासकाः प्रतीताः" इति दशवकालिकनियुक्तिवृत्तिवाक्याद् द्वितीय एवाधिकः, न हि उचितकालात्समधिकत्वं प्रथमे जाघटीति, किं प्रथम एव पुत्रोऽधिक इति वक्तुं शक्यते केनापि ? इति विचारय । अतः सिद्धं-साम्प्रतं लोकरूढ्या यः कोऽपि मासो वर्द्धतां चातुर्मासिकदिनात्पश्चाशद्दिनेषु व्यतीतेषु अवश्यमेव सांवत्सरिककृत्यविशिष्टा गृहिज्ञातपर्युषणाकार्येत्यलम्प्रसङ्गेन । तत्र प्रागुक्ता गृह्यज्ञातपर्युषणा सा यस्यां वर्षायोग्यपीठफलक-शय्या-संस्तारकादीनां सम्प्राप्ते कल्पोक्ता द्रब्यादिचतुर्भेदभिन्ना स्थापना क्रियते। सा चैवं-द्रव्यतः खोचितानां तृणडगलादीनां परिग्रहः सचित्तानां च परिहारः, तत्र सचित्तद्रव्यं-शिष्यः, स चातिश्रद्धं राजानममात्यं च विनाऽन्यो न For Private And Personal use only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy