SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefrth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चोनियत्त-भममाण-लोल-सलिलं, पिच्छइ खीरोय-सायरं सारय-रयणिकर-सोमवयणा ११ ॥४४॥ तओ पुणो तरुणसूरमंडलसमप्पहं, दिप्पमाणसोभ, उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतनहप्पईवं, कणगपयरलंवमाणमुत्तासमुजलं, जलंतदिवदाम, इहामिग-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नर-रुरु-सरभ-चमर-संसत्त-कुंजर-वणलय-पउमलयभत्तिचित्तं, गंधचोपवजमाणसंपुण्णधोसं, निच्चं सजल-घण-विउल-जलहर-गजिय-सद्दाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवएतादृशं क्षीरोदसागरं । 'शारदा' शरत्कालीनो यो 'रजनीकरः' चन्द्रस्तद्वत्सौम्यवदना-त्रिशला प्रेक्षते ११।। | ४५ ततः पुनस्तरुणसूर्यमण्डलसमप्रभ, दीप्यमानशोभ, उत्तमैः काञ्चनमहामणिसमूहैः प्रवरा येऽष्टा|धिकसहस्राः 'तेका-स्त्रेया' वा-स्तम्भास्तैर्दीप्यमानं सन्नभःप्रदीपं । पुनः कनकमतरेषु लम्बमानाभिर्मुक्ताभिस्समुज्ज्वलं । पुनवलन्ति' दीप्यमानानि 'दिव्यदामानि' देवसत्कानि पुष्पमाल्यानि (लम्बितानि) यत्र, तं । तथा 'ईहामृगाः' वृकाः, 'नाहरकाः-वरगडा' इति लोके । वृषभास्तुरगा नरा मकराश्च प्रतीताः, "विहगाः' पक्षिणः |'व्यालकाः' सर्पाः 'किन्नरा देवविशेषाः'रुरवो' मृगभेदाः शरभा' अष्टापदाः, चमर्यो-धेनवः, संसक्ताः-श्वापदXविशेषाः, 'कुञ्जरा' हस्तिनः, वनलता-अशोकलताद्याः 'पद्मलता' पद्मिन्यः, एतेषां या भक्ती-रचना, तया 'चित्रं' आश्चर्यकारि । पुनर्गान्धर्वस्य-गीतस्य उपवाद्यमानस्य-वादित्रस्य च सम्पूर्णो घोषः-शब्दो यत्र, तं । 'नित्यं' शाश्वतं, यद्वा नित्यं 'सजलों' जलभृतो 'घनों निबिडो 'विपुलो विस्तीर्णो यो 'जलधरो' मेघस्तस्य यो गर्जितशब्दस्तस्य 'अनुनादिना' सदृशेन देवदुन्दुभिमहारवेण सकलमपि जीवलोकं पूरयन्तं । पुनः कृष्णागुरु For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy