SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit "घुसिणकप्पूरमीसं तु, काउं गंधोदगं वरं । तओ भुवणनाहस्स, ण्हवेइ भत्तिसंजुओ॥१॥” इति । तदानीं च"बालत्तणम्मि सामिय!, सुमेरुसिहरम्मि कणयकलसेहिं । तियसासुरेहि ण्हविओ, ते धन्ना जेहि दिहोऽसि ॥१॥" मेरुशृङ्गे च यत्स्नात्रं, जगद्भर्तुस्सुरैः कृतम् । बभूव तदिहास्त्वेत-दस्मत्करनिषेकतः॥२॥" इत्यादि भावनीयम्। तदनन्तरं "पुप्फक्खयथुईहिं तिविहा पूया मुणेयवा” इति सिद्धान्तोक्तरङ्गादिभेदत्रयवती पूजा कार्या। तत्र चन्दनकेशरगोरोचनकस्तूरीपुष्पमनोहराभूषणादिभिरङ्गपूजा १, अक्षतधूपदीपनैवेद्यादिभिरग्रपूजा २, अपूर्वस्तोत्रचैत्यवन्दनादिभिश्च भावपूजा ३, कार्या। | अथ "प्रसन्नो हि फलप्रदः" इति प्रत्यक्षसिद्धं, न च जिनबिम्बं जडरूपत्वेन प्रसन्नमिति न फलप्रदं, तथा च जिनबिम्बार्चनं न कर्तव्यं निष्फलत्वाजलताडनवदिति चेत्, मैवं; जडरूपस्याऽपि चिन्तामणिरत्नदक्षिणावर्त्तशङ्खादेर्भक्त्या सविधिपूजने फलजननश्रवणेन हेत्वसिद्धेः, तदुक्तम् १ घुसणकर्पूरमिश्रं तु कृत्वा गन्धोदकं वरम् । ततो भुवननाथस्य(नाथं) सपयति भक्तिसंयुतः॥१॥ २ बालत्वे स्वामिन् ! सुमेरुशिखरे कनककलशैः । त्रिदशासुरैस्त्रपितस्ते धन्या येईष्टोऽसि ॥१॥ ३ पुष्पाक्षतस्तुतिभित्रिविधा पूजा मन्तव्या। EKAS अङ्गाग्रभावपूजाविधानम् । जिनप्रतिमाज्नम्यु| पगन्तणां मतं प्रदर्य तन्मतखण्डनम् श्रीपर्यु०४ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy