SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषणपर्वकल्पप्रभायां ॥१३॥ इत्यधि CRORECASEARCESS पञ्चमाश्रवपरित्यागे पश्चमाश्रव"सन्निधौ निधयस्तस्य, कामगव्यनुकारिणी । अमराः किङ्करायन्ते, सन्तोषो यस्य भूषणम् ॥१॥" | त्यागे सइति सिद्धान्तावलम्बनेन गृहस्थैरसन्तोषदृषणं परिहृत्य श्रीपर्युषणायां परिग्रहसन्तोषभूषणेन खवपुरलङ्कर्तव्यं, दन्तोष एवात्र न तु द्रव्यभूषणमात्रेण, भावभूषणं विना तस्य तनुभारभूतत्वेन निरर्थकत्वात् , ननु नैवाऽऽशाऽद्यावधि परि कर्तव्य पूर्णा, तत्पूर्तावङ्गीकरिष्यामि सन्तोषभूषणमिति चेत्, मैवं वद, आशा ह्याकाशसमा विशाला, न तां कोऽपि प्रपूरयितुं समर्थः, लोभगततॊ हि यथा यथा पूर्यते तथा तथा महत्तरो भवति, तदुक्तम् कारः। "सुवण्णरूप्पस्स उ पचया भवे, सिया हु केलाससमा असंखया । नरस्स लुद्धस्स न तेहि किंचि, इच्छा हु आगाससमा अणंतिया ॥१॥ कसिणं पि जो इमं लो-यं पडिपुन्नं दलेज एगस्स । तेणाऽवि से न संतुस्से, इइ दुप्पूरए इमे आया॥२॥” इति । शरीरे जीर्णेऽपि नैवाऽऽशा केषाश्चिजीर्णा, उक्तश्च"शरीरं शीर्यते नाऽऽशा, गलत्यायुर्न पापधीः।मोहस्स्फुरति नाऽत्मार्थः, पश्य वृत्तं शरीरिणाम् ॥१॥” इति। सुवर्णरुप्यस्य तु पर्वता भवेयुः, स्यात् (कदाचित्) हुः कैलाससमा असङ्ख्यकाः। नरस्य लुब्धस्य न ते हि (तेः) किञ्चित् , इच्छा हुराऽऽकाशसमाऽनन्तिका ॥१॥ ॥१३॥ कृत्स्नमपि य इमं लोकं प्रतिपूर्ण दद्यादेकौ । तेनाऽपि स न सन्तुष्येदिति संदुष्पूरकोऽयमात्मा ॥२॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy