SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीपर्यु० ३ www.kobatirth.org ""चउरासीइसहस्सा - णमिसीणं पारणेण जं पुण्णं । तं किण्हसुक्कपक्खेसु, सीलप्पियकंत भत्तेण ॥ १ ॥” इत्युक्त्या श्रीविजयविजयादम्पतीभक्तिकरणेन मनोरथपरिपूर्च्छपदेशं दत्तवान्, तच्छ्रुत्वा प्रमोदभरमेदुरो जिनदासः कौशाम्बीनगरीं गत्वा त्रिकरणयोगेनाऽपूर्वा भक्तिं विजयविजयादम्पत्योरकरोत् । विजयमातापितृपार्श्व गत्वा "संसारकज्जलगृहे विजया सुशय्या - संस्थोऽप्यहो ? सतत भोगमलाऽविलिप्तः । जित्वा मनस्तव सुतो विजयस्स्रुजन्मा, श्रेष्ठिन् ! भुवि त्वमत एव सुपुण्यमूर्तिः ॥ १ ॥ सर्वज्ञशंसित गुणस्स कलत्र आत्त - ब्रह्मव्रतोग्रनियमः सुत एष मातः ! | Acharya Shri Kailassagarsuri Gyanmandir नान्या प्रस्तदुपमं तनयं प्रसूता, तुभ्यं नमोऽस्तु भुवि धन्यतमे ! सुपुण्ये ! ॥ २ ॥” इत्यादिप्रशंसां तयोश्चकार सः, तदा सहृदयहृदयचमत्कारकृत् पवित्रं स्वपुत्रचरित्रं श्रुत्वा मातापितरौ स्वपुत्रं सदारमनुमोदयामासतुः, न तु मोहाज्ञानाच्छादितविवेक नेत्रान्यनरवत् खपुत्रसन्तत्युच्छेद भयात् पश्चात्तापमकुरुताम्, किन्तु खकुलदीपकं पुत्ररत्नं सुधामधुरया दृष्ट्या दृष्ट्वा खात्मानौ धन्यतमावमन्येताम्, ततः परिपूर्णप्रतिज्ञाभ्यां ताभ्यां पित्रोराज्ञापुरस्सरं समहोत्सवं दीक्षां गृहीत्वा मोक्षनगरी समलङ्कृतेति । १ चतुरशीतिसहस्राणामृषीणां पारणेन यत्पुण्यम् । तत्कृष्णशुक्लपक्षयोः शीलप्रियकान्तभक्तेन ॥ १ ॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy