SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org षट्पर्वचातुमार्सासिकादिपर्वखिव महामङ्गलकारिपर्युषणापर्वणि त्ववश्यं तत्खीकुर्यात्, परस्त्रीसेवनस्योभयलोकग र्ह्यत्वात्तत्त्यागस्तु श्रावकाणां स्यादेवेत्यत्र तु किं वक्तव्यम् । विजयविजयादम्पतीकथानकं चैवम्कौशाम्बिकायां सुसमृद्धपुर्य- हद्दाससंज्ञो धनदस्खदाने । सुश्राद्ध आसीजनतत्त्वविज्ञो ऽर्हद्दासिकाख्याऽस्य सुधर्मपत्नी ॥ १ ॥ तयोस्तनूजो विजयाभिधान, आवाल्यकालादपि धर्मनिष्ठः । स बाल्यकाले श्रुतवान् गुरुभ्यः, शीलोपदेशं भवरोगघातम् ॥ २ ॥ सिंहो यथेभं वशतां विधत्ते, नाष्टापदं कापि महाबलिष्टम् । वयं विधत्ते विषयो विमूढं, धर्मैकनिष्ठं न तथाऽगधीरम् ॥ ३ ॥ तेजोऽभिवृद्धिर्वबुद्धिरायु-दीर्घ सदाऽऽरोग्यमपूर्वशक्तिः । दासायते देवगणस्समृद्धि - ब्रह्मव्रतस्थस्य समीपसंस्था ॥ ४ ॥ शिक्षावचोऽदः स निशम्य सम्यग, ब्रह्मव्रतं शुक्लदले दधार । तत्रैव पुर्या जिनधर्मरतो, धनावहो नाम धनाढ्य आसीत् ॥ ५ ॥ पत्नी धनश्री भवत्तदीया, कन्या तयोः श्रीविजया जिताक्षा । जिनेन्द्र धर्मश्रवणैकताना, जैनक्रियाऽपूर्वरसैकमग्ना ॥ ६ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ब्रह्मचर्य - विषये वि जयान्वि तविजय चरित्रप्ररूपणम् ।
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy