SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषण-मर्मोद्घाटिनी छेदनभेदनकरी प्राण्युपतापोपद्रवोपघातकारिणी मनसा पर्यालोच्य सत्यामपि सावद्या भाषां नैव 8 पर्वकल्प- INIभाषेत । किं मृगाङ्कादिव सजनमुखचन्द्रात्सावधवचनाकारः परहृदयदाही कदाप्यवपतेत् ? नैवेति भावः। प्रभायां का तृतीयाश्रवपरित्यागे परादत्तधनग्रहणं न कर्त्तव्यं यावज्जीवं दुस्सहदुःखावहत्वात् परचक्षुनिष्काशनवत्, उक्तश्च-IIतृतीयचतु॥९॥ "एकस्स चेव दुक्खं, हणिज्जमाणस्स हवइ खणमित्तं। जावज्जीवं दुसह, सपुत्तपोत्तस्स धनहरणे ॥१॥” इतिपत्रवाना किं किमदत्तं न ग्राह्यमिति चेत्, तत्र पणं तत्या गोपदेशश्च। "पतितं विस्मृतं नष्टं, स्थितं स्थापितमाहितम् । अदत्तं नाऽऽददीत खं, परकीयं कचित्सुधीः॥१॥” इत्यादि । चतुर्थाश्रवपरित्यागे'जो देइ कणयकोडी, अहवा कारेइ कणयजिणभवणं । तस्स न तत्तिअ पुण्णं, जत्तिअ बम्भवए धरिए ॥१॥ इति सिद्धान्तवचनाद ब्रह्मचर्यस्याऽपूर्वफलं ज्ञात्वा प्रबलात्मवीर्योल्लासाङ्कशेन मनोगजं वशीकृत्याबाल्यकालाद् यावज्जीवं ब्रह्मव्रतं विजयविजयादम्पतीवद् गृह्णीयात् , दृढशक्तिसंहननदीर्घायुरादिकारित्वात् , तदशक्ती द्वात्रिंशद्वर्षावस्थायां ब्रह्मव्रतधारिश्रीपेथडमविद् योग्यावसरे ब्रह्मव्रतं गृह्णीयात्, तत्राप्यशक्तौ द्वितीयादि-1 १ एकस्य चैव दुःखं हन्यमानस्य भवति क्षणमात्रं । यावजीवं दुस्सहं स्वपुत्रपौत्रस्य धनहरणे ॥५॥ २ यो ददाति कनककोटि अथवा कारयति कनकजिनभवनं । तस्य न तावत् पुण्यं यावद् ब्रह्मवते धृते ॥१॥ 65555754545 For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy