SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीपर्युषण- पर्वकल्पप्रभायां "जो भणइ नत्थि धम्मो, न य सामइयं न चेव य वयाई।सो समणसंघवज्झो, कायवो समणसंघेण ॥१॥” इति। अपसिद्ध ननु मन्दोऽपि नैव प्रयोजनं विना प्रवर्तते, प्रवृत्तिं प्रतीष्टसाधनताज्ञानस्य कारणत्वादिति हेतोः पौषधा-बान्तवादिननुकूलप्रवृत्तिहेतुभूतं किं तत्फलमिति चेत्, श्रूयतां सावधानीभूय शास्त्रोक्तं तत्फलम् संघबाह्य"पोसेइ सुहे भावे, असुहाइ खवेइ नत्थि संदेहो । छिंदइ नरयतिरियगई, पोसहविहिअप्पमत्तेण ॥१॥" इति वाधिकार ३"सामाइअपोसहसं-ठिअस्स जीवस्स जाइ जो कालो। सो सफलो बोद्धचो, सेसो संसारफलहेऊ ॥१॥” इति। पौषधव्रत___ अहोरात्रपौषधे देवायुर्वन्धलक्षणं फलश्चैवम् फलाधि कारश्च । "जइ पोसहिओ सहिओ, तवनियमगुणेहिं गमइ एगदिणं । ता बंधइ देवाउं, इत्तियमित्ताई पलियाई ॥१॥ 'सगवीसं कोडिसया सत्तहुत्तरिकोडिलक्खसहस्सा य। सत्तसया सत्तहुत्तरी नव भागासत्त पलियस्स ॥२॥” इति १ यो भणति नास्ति धर्मों न च सामायिकं न चैव च ब्रतानि । स श्रमणसङ्घबाह्यः कर्त्तव्यः श्रमणसंधेन ॥१॥ २ पोषयति शुभान् भावान् , अशुभान क्षपयति नास्ति सन्देहः । छिनत्ति नरकतिर्यग्गति पौषधविधिरप्रमत्तेन ॥१॥ ३ सामायिकपीषधसंस्थितस्य जीवस्य याति यः कालः । स सफलो बोद्धव्यः, शेषः संसारफलहेतुः॥१॥ ४ यदि पौषधिकः सहितस्तपोनियमगुणैर्गमयति एकदिनम् । तस्माद् बध्नाति देवायुः एतावन्मात्राणि पल्यानि ॥१॥ ५ सप्तविंशतिः कोटिशतानि सप्तसप्ततिः कोटिलक्षसहस्राणि च । सप्तशतानि सप्तसप्ततिर्नवभागाः सप्त पल्यस्य ॥२॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy