SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "जं अन्भसेइ जीवो, गुणं च दोसं च एत्थ जम्मम्मि । तं पावइ परलोए, तेण य अन्भासजोएण ॥१॥" इति सिद्धान्तोक्ते, "अभ्यासाद्ध्यभ्यासोऽभिवर्द्धते” इति न्यायाच्च मोक्षानुकूलक्रियानुष्ठानं पूर्वपूर्वभवे अप्रमादानाशंसादिभावेन कृताभ्यासं दृढसंस्कारापन्नमुत्तरोत्तरभवे सुगुर्वादियोगात् पूर्वसंस्कारजागृतिभावेन तद्वाराऽऽशंसादिदोषरहितशुद्धतरशुद्धतमक्रियानुष्ठानप्रात्या प्रकर्षकाष्ठापन्नविशुद्धभावोत्पादनेन सर्वसंवरचारित्रं प्रापयत् तदेव परम्परया मोक्षरूपफलमुत्पादयतीति मत्वा कुशलानुवन्धिक्रियानुष्ठानमल्पसामर्थ्यवताऽपि "थोवं वि अणुढाणं, आणपहाणं हणेइ पावभरं । लहुओ रविकरपसरो, दहदिसि तिमिरं पणासेइ ॥१॥" इत्याद्यहन्मतैकनिष्ठेनाऽऽदरणीयमेवेदानींतनकालेऽपि, न तु कालानुभावान्मोक्षफलानुत्पत्तावपि तत्राविश्वासं कृत्वाऽऽलस्यं विधेयम् , कदाचिच्छरीरमान्द्यादिकारणात्तदनादृतावपि न गुणवद्दोषः, तत्रापि खात्मानमधन्यंमन्यमानः पश्चात्तापं परकृतसुकृतानुमोदनञ्च कुर्यात् तदाऽपि तस्य महाकर्मनिर्जरा, यदि कोऽप्यऽपसिद्धान्तं ज्ञात्वाऽपि खप्रमादादिदोषाच्छादनाय धर्मिपुरुषभ्रामकवचो ब्रूयात्तदा महादोषः, स च श्रमणसङ्घन श्रमणसङ्घबाह्यः कर्त्तव्य एव । तदुक्तं कालानुभा| वान्मोक्षा नुत्पादेऽपि |क्रिया क तैव्यैवेत्य|धिकारः। RECRUARHWA SAMACAXCMAA १यं अभ्यस्यति जीवो गुणं च दोषं चात्र जन्मनि । तं प्राप्नोति परलोके तेन चाभ्यासयोगेन ॥१॥ २ स्तोकमप्यनुष्ठानमाशाप्रधानं हन्ति पापभरम् । लघुको रविकरप्रसरो दशदिक्षु तिमिरं प्रणाशयति ॥२॥ For Private and Personal Use Only
SR No.020545
Book TitleParyushanparv Kalprabha
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherJain Granth Prakashak Sabha
Publication Year1999
Total Pages74
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy