SearchBrowseAboutContactDonate
Page Preview
Page 950
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। पुनः प्रमाणसम्भेदः प्रकृतीनां तथैवच ॥ पाषण्डनैगमश्रेणैगणधर्मविपर्ययाः । पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ॥ प्रतिग्रहविलोपञ्च लोप पाश्रमिणामपि । वर्णसङ्करदोषश्च तहृत्तिनियमस्तथा ॥ न दृष्टं यच्च पूर्वेषु सर्वं तस्यात् प्रकीर्णकम्” इति । प्रकीर्णके विवादे ये विवादा राजाज्ञोलन-तदाज्ञाकरणतत्कर्मरक्षणदिविषयास्त नपसमवायिनएव । तत्र स्मृत्याचारव्यपेते मार्ग वर्तमानानां प्रतिकूलतामाज्ञाय व्यवहार निर्णयं नुपएद कुर्यात् । एवं वदता यो नपाश्रयो व्यवहारस्तत्प्रकीर्णमित्युक्त भवति । तत्र राजाज्ञाप्रतिघात विशेषदण्डमाह याज्ञवल्क्यः,-- "न्यूनं वाऽभ्यधिकं वाऽपि लिखेद्यो रानशासनम् । पारदारिकचोरं वा मुञ्चतो दण्ड उत्तमः" इति । राजदत्तभूमे र्निबन्धनस्य वा परिमाणन्यूनत्वमाधिक्यं वा प्रकाभयद्राजशासनं यो विलिखति, यश्च पारदारिकचोरौ वा ग्रहीत्वा राज्ञेऽनिवेद्य मुञ्चति, तावुभावुत्तमसाहसं दण्डनीयौ। व्यामोऽपि, "न्यायस्थाने ग्टहीत्वाऽयं अधर्मेण विनिर्णयम् । करोत्युत्तरका-णि राजद्रव्यविनाशकः ।। उत्कोचजौविनो द्रव्यहीनान् कृत्वा विवासयेत्” इति । तत्कर्मकरणे दण्डमाह याज्ञवल्क्यः, * विषयास्तान्पसमो टपो वा कुर्यात्,- इति भा० । । प्रमापणे,-इति शा. For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy