________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
पुनः प्रमाणसम्भेदः प्रकृतीनां तथैवच ॥ पाषण्डनैगमश्रेणैगणधर्मविपर्ययाः । पितापुत्रविवादश्च प्रायश्चित्तव्यतिक्रमः ॥ प्रतिग्रहविलोपञ्च लोप पाश्रमिणामपि । वर्णसङ्करदोषश्च तहृत्तिनियमस्तथा ॥
न दृष्टं यच्च पूर्वेषु सर्वं तस्यात् प्रकीर्णकम्” इति । प्रकीर्णके विवादे ये विवादा राजाज्ञोलन-तदाज्ञाकरणतत्कर्मरक्षणदिविषयास्त नपसमवायिनएव । तत्र स्मृत्याचारव्यपेते मार्ग वर्तमानानां प्रतिकूलतामाज्ञाय व्यवहार निर्णयं नुपएद कुर्यात् । एवं वदता यो नपाश्रयो व्यवहारस्तत्प्रकीर्णमित्युक्त भवति । तत्र राजाज्ञाप्रतिघात विशेषदण्डमाह याज्ञवल्क्यः,--
"न्यूनं वाऽभ्यधिकं वाऽपि लिखेद्यो रानशासनम् ।
पारदारिकचोरं वा मुञ्चतो दण्ड उत्तमः" इति । राजदत्तभूमे र्निबन्धनस्य वा परिमाणन्यूनत्वमाधिक्यं वा प्रकाभयद्राजशासनं यो विलिखति, यश्च पारदारिकचोरौ वा ग्रहीत्वा राज्ञेऽनिवेद्य मुञ्चति, तावुभावुत्तमसाहसं दण्डनीयौ। व्यामोऽपि,
"न्यायस्थाने ग्टहीत्वाऽयं अधर्मेण विनिर्णयम् । करोत्युत्तरका-णि राजद्रव्यविनाशकः ।।
उत्कोचजौविनो द्रव्यहीनान् कृत्वा विवासयेत्” इति । तत्कर्मकरणे दण्डमाह याज्ञवल्क्यः,
* विषयास्तान्पसमो टपो वा कुर्यात्,- इति भा० । । प्रमापणे,-इति शा.
For Private And Personal Use Only