SearchBrowseAboutContactDonate
Page Preview
Page 935
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org सएव, - व्यवहारकायाम् । वेद्याय सकामोऽपि न दद्यात् । तदाह कात्यायनः,"नाविधानान्तु वेद्येन देयं विद्याधनं कचित् । समविद्याधिकानान्तु देयं वैद्येन तद्धनम् ” - इति । विद्याप्राप्तधनवत् शौर्य्यादिप्राप्तमपि Acharya Shri Kailassagarsuri Gyanmandir भागदयमाह व्यासः, - "शौर्य्यप्राप्तं विद्यया च स्त्रीधनं चैव यत् स्मृतम् । एतत्सर्वं विभागे तु विभाव्यं नैव चक्थिभिः ॥ ध्वजाहृतम्भवेद् यत्तु विभाज्यं नैव तत् स्मृतम्” - इति । ध्वजाचतस्य लक्षणं तेनैवोक्तम्, - “संग्रामादाहतं यत्तु विद्राव्य दिषतां बलम् ! स्वाम्यर्थे जीवितं त्यक्त्वा तद्ध्वजाचतमुच्यते " - इति । बृहस्पतिरपि - धनमविभाष्यमित्याह 我 "पितामहपितृभ्यां च * दत्तं मात्रा च यद्भवेत् । तस्य तत्रापहर्त्तव्यं शौर्य्यभार्य्याधनं तथा" - इति । शौर्य्यप्राप्तधनस्वरूपं च कात्यायनेन दर्शितम्, - “श्ररुा संशयं यच प्रसभं कर्म कुर्वते । तस्मिन् कर्ष्मणि तुष्टेन प्रसादः खामिना छतः ॥ तच वधं तु पस्किञ्चित् धनं शौच तद्भवेत्” - इति । पिचादिद्रव्योपजीवनेन विद्याप्राप्तधनवत् शौर्यप्राप्तधने ऽप्यर्जकल For Private And Personal Use Only “साधारणं समाश्रित्य यत्किञ्चिदाचनायुधम् । पितामहपिढव्यानां - इति शा० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy