SearchBrowseAboutContactDonate
Page Preview
Page 934
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । एतविद्याधनं प्राइ: सामान्यं यदतोऽन्यथा"-रति।। श्रतो विद्याधनादन्यथाभूतभविभापिचादिद्रव्योपयोगमाप्तं तदविभक्कानो मामान्यं साधारणमिति यावत् । कचिद्विधाप्राप्तमपि धनं विभाञ्चमित्याच नारदः, “कुटुम्यं विभयात् धात्र्याविद्यामधिगच्छतः । भागं विद्याधनात्तस्मात् स समेताश्रुतोऽपि सन्" इति। कात्यायनेनापि, “कुले विनौतविद्यानां धाता पिढतोऽपि वा। मौर्यप्राप्तं तु यत्तिं विभाज्यं तत् सहस्पतिः" इति । अविभकस्य कुले पिव्यादेः पिढतोऽपि वा प्राप्त विद्याना यद्धमी मौर्यादिना प्राप्तं विद्ययैव प्राप्नं, तविद्याधनं विभाव्यमिति । पिलद्रव्यार्जितेनार्जिते धने भागदयमेकस्याह वसिष्ठः । "येन चैषां यदुपार्जितं याद्यशमेव सभेत"-ति । यत्तु, "मामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः" इति । तद्विदोतरफष्याधुपार्जितधन विषयम् । अविभाज्यविद्याधने अर्कमेच्छया अंशमाह गौतमः । “खयमर्जितं चैव वैद्येभ्यो वैद्यः कामं दद्यात"-इति । इच्छाभावे लाह नारदः, "वेद्यो वैद्याय नाकामो दद्यादं खतो धनात् । पिटद्रव्यं समाश्रित्य न घेत्तद्धनमाहतम्" इति। • • भार्ग विद्याइनासमासत्तोऽपि लभेत् समम्,-ति शा। + प्राप्त विद्यार्थिनां यवनं,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy