SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४ पराशरमाधवः । यत्तु कन्याय मातामहादिभिर्दत्तं भूषणादि, तदपि मोदराएव ग्रहीयुः । तथाच बौधायनः, "ऋक्थं मृताया ग्रहीयुः कन्यायाः मोदरा: समम् । तदभावे भवेन्मातस्तदभावे पितुर्भवेत्”-इति । अनपत्यपुत्रिकाधनमपि सोदरो ग्लाति । तथाच पैठौनमिः, "प्रेतायां पुत्रिकायान्तु न भर्ता दायमर्हति ।। अपुत्रायां कुमार्याश्च भाचा ताह्यमित्यपि"-इति । पुत्रिकायां पितुः पश्चादौरससद्भावे मएव स्टलोयान न भर्ता। यत्तु मनुवचनम्, "अपुत्रायां मृतायां तु पुत्रिकायां कथञ्चन । धनं तु पुत्रिकाभर्ता हरेचैवाविचारयन्” इति । तत्पश्चादुत्पन्नभ्रात्रभावे वेदितव्यम् । यत्तु क्वचिदनपत्यं स्त्रीधनं खस्रीयादौनां भवतीत्युक्तं वृहस्पतिना, "मानवमा मातुलानौ पिटव्यस्त्री पिटष्वमा । श्वश्रूः पूर्वजपत्नी च मानतुल्या प्रकीर्तिता ॥ यदाऽऽसामौरसो न स्यात् सुतो दौहित्र एवच । नमुतो वा धनं तामां वस्त्रीयाद्याः समाप्नुयुः” इति । अस्थायमर्थः । ब्राह्मादिविवाहेषु भर्तुरभावे, श्रासुरादिषु मातापित्रोरभावे, मावष्वस्त्रादीनां धनं यथाक्रमं मावस्रीयाद्याग्टलीयुः। कचिनौवन्याः सप्रजाया अपि पत्न्याधनं भर्ता ग्रीयादित्याह याज्ञवल्क्यः, "दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy