________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
प्रव्रज्याऽवसितश्चैव न शुक्थन्लेषु चाईति" इति। मनुरपि,
“अनियुक्तासुतश्चैव पुत्रियाऽऽप्तश्च देवरात् ।
उभौ तौ नाईतो भागं जारजातककामजौ"-इति । स्वोधनविभागमाह याज्ञवल्क्यः,
"पिटदत्तं भ्रातमादत्तमध्यग्न्युपागतम् । प्राधिवेदनिकाधञ्च स्त्रीधनं परिकीर्तितम् ॥ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेवच ।
अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः” इति । अध्यग्युपागतं विवाहकालेऽमिसन्निधौ मातुलादिभिर्दत्तम् । तथाच कात्यायना,
"विवाहकाले यत् स्त्रीभ्यो दीयते अग्निमविधौ ।
तदध्यमिहतं मद्भिः स्त्रीधनं परिकीर्तितम्" इति । श्राधिवेदनिकमधिवेदननिमित्तमधिविनस्त्रियै दत्तम्(१)। श्राद्यशब्देन अध्यावाहनिकक्थक्रयादिप्राप्तम् । तथाच मनुः,
"अध्यग्न्यध्याकाहनिकं दत्तं च प्रौतिकर्मणि ।
भ्राहमापिटप्राप्तं षधिं स्त्रीधनं स्मृतम्" इति । पविधमिति न्यनसङ्ख्याव्यवच्छेदार्थम्। नाधिकमध्याव्यवच्छेदाय । अध्यावाहनिकप्रौतिदत्तयोः स्वरूपं कात्यायनेनोक्रम्,
"यत्युनर्लभते नारौ नौयमाना पितुर्टहात् । (१) एकस्यां स्त्रियां विद्यमानायां यद्यन्यां स्त्रियमुबहति, तदा पक्रेता
स्त्री पधिविनेत्यच्यते।
mu
For Private And Personal Use Only