SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। प्रव्रज्याऽवसितश्चैव न शुक्थन्लेषु चाईति" इति। मनुरपि, “अनियुक्तासुतश्चैव पुत्रियाऽऽप्तश्च देवरात् । उभौ तौ नाईतो भागं जारजातककामजौ"-इति । स्वोधनविभागमाह याज्ञवल्क्यः, "पिटदत्तं भ्रातमादत्तमध्यग्न्युपागतम् । प्राधिवेदनिकाधञ्च स्त्रीधनं परिकीर्तितम् ॥ बन्धुदत्तं तथा शुल्कमन्वाधेयकमेवच । अप्रजायामतीतायां बान्धवास्तदवाप्नुयुः” इति । अध्यग्युपागतं विवाहकालेऽमिसन्निधौ मातुलादिभिर्दत्तम् । तथाच कात्यायना, "विवाहकाले यत् स्त्रीभ्यो दीयते अग्निमविधौ । तदध्यमिहतं मद्भिः स्त्रीधनं परिकीर्तितम्" इति । श्राधिवेदनिकमधिवेदननिमित्तमधिविनस्त्रियै दत्तम्(१)। श्राद्यशब्देन अध्यावाहनिकक्थक्रयादिप्राप्तम् । तथाच मनुः, "अध्यग्न्यध्याकाहनिकं दत्तं च प्रौतिकर्मणि । भ्राहमापिटप्राप्तं षधिं स्त्रीधनं स्मृतम्" इति । पविधमिति न्यनसङ्ख्याव्यवच्छेदार्थम्। नाधिकमध्याव्यवच्छेदाय । अध्यावाहनिकप्रौतिदत्तयोः स्वरूपं कात्यायनेनोक्रम्, "यत्युनर्लभते नारौ नौयमाना पितुर्टहात् । (१) एकस्यां स्त्रियां विद्यमानायां यद्यन्यां स्त्रियमुबहति, तदा पक्रेता स्त्री पधिविनेत्यच्यते। mu For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy