SearchBrowseAboutContactDonate
Page Preview
Page 923
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org - व्यवहार काण्डम् । Acharya Shri Kailassagarsuri Gyanmandir श्रत्यन्तं यावज्जीवमित्यर्थः । पतितस्य भर्तव्यत्वादि नास्तीत्याह देवलः . ३७ " तेषां पतितवर्जेभ्यो भकं वस्त्रं प्रदीयते" - इति : पतितशब्देन तज्ज्ञातोऽप्युपलक्ष्यते । श्राश्रमान्तरगता अपि ते भर्त्तव्या: । श्रतएव वशिष्ठः । श्रनंशास्त्वाश्रमान्तरगताः । कौबोन्मत्तपतितस्मरणं क्लीबोन्मत्तानाम् ' "-इति । श्रंशानहाणां पुत्रास्त्वंशभाजः । तदाह देवलः . - "तत्पुत्राः पितृदायांशं लभेरन् दोषवर्जिताः" इति । निरंशकानां पुत्रा औरमा : नेत्रजाश्व क्लैव्यादिदोषवर्जिताभागहारिणो न दत्तकादयः । अतएव याज्ञवल्क्यः परिमंचष्टे, - “श्रौरमाः क्षेत्रजास्तेषां निर्दोषा भागहारिणः "- इति । निरंशकानां दुहितरो यावत् विवाहं भर्त्तव्या: संस्कर्त्तव्याः, पत्न्यश्च साधवृत्तयो यावज्जीवं भर्त्तव्याः । तथाच मएव."सुताचैषां च भर्त्तव्या यावडे भर्तृमात्कृताः । श्रपुत्रा योषितश्चैषां भर्त्तव्याः साधुवृत्तयः || निर्वास्याव्यभिचारिण्यः प्रतिकूलास्तथैवच" इति । अन्यानपि भागानहीन् दर्शयति याज्ञवल्क्यः,"अक्रमादासुतसेव मगोत्रादयश्च जायते । For Private And Personal Use Only (१) लोबोन्मत्तानामाश्रमान्तरगतानामपि लोबोन्मत्तस्मरणमेव । अर्थात् atबोन्मत्तानां स्मृत्या यदुच्यते भरणादिक, याश्रमान्तरगतानामपि तेषां तदेव भवतीति भावः ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy