SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। "भरणं चास्य कुऊरन् स्त्रीणमाजौवनक्षयात् । रक्ष्यन्ति शय्यां भर्तुश्चेदाच्छिन्द्युरितरास नत् ॥ यदा दुहितरस्तस्था:* पिश्चाऽशो भरण मतः । श्रा संस्काराद्धरेद्भाग(२) परतो विभ्यात् पतिः" इति । मोदरस्य तु मोदर इति, मोदरस्य संसृष्टिनः तस्यां मोदरः संसृष्टौ पश्चादुत्पन्नस्य पुत्रस्य दद्यात् । तदभावे स्वयमेवापहरेत्, न भिन्नोदरः । मंसृष्टौति पूर्वातम्यापवादः । मंसृष्टिनो भिन्नोदरस्य मोदरस्थासंसृष्टिनः सद्भावे उभयोरपि विभज्य धनग्रहणमित्याह मएव,-- “अन्योदय॑स्तु मंसृष्टौ नान्योद-धनं हरेत् । असंमृध्यपि वाऽऽदद्यात्मोदरी नान्यमानजः" इति । मापन्यभ्राता मंसृष्टौ अन्योदर्यधनं हरेत् न त्वमंसृष्टौ। अमंसध्यपि मोदरः मोदरस्य धनमाददीत। न पुनरन्योदर्यः मंसयेव । अतएव मनुः,-- "येषां ज्येष्ठः कनिष्ठो वा होयेतांशप्रदानतः । नियेतान्यतरो वाऽपि तस्य भागो न स्लुप्यते ।। मोदा विभजेयुस्तं समेत्य महिताः ममम् । भ्रातरो ये च संसृष्टा भगिन्यश्च मनाभयः"-दति । * यदा तु दुहिता तस्याः, इति का | + नात्ययमंशाः का• पुस्तके। भरयरूपः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy