SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६. पराशरमाधवः। यदपि स्मृत्यन्तरे,___ “नार्थं तण्डुलप्रस्थमपराहे तु मेन्धनम्" - इति । तदेतद्वचनद्वयं हारीतवचनेन समानार्थम् । या च श्रुतिः । "तस्मात् स्त्रियोनिरिन्द्रिया अदायादाः" इति। मा पानौवतग्रहे(९) तत्पत्न्या अंगोनाम्तीत्येवम्परा । इन्द्रियशब्दस्य "इन्द्रियं वै मोमपौथः” इति सोमे प्रयोगदर्शनात् । यत्तु पत्न्याः स्थावरग्रहणनिषेधकं ब्रहस्पतिवचनम्, “यदिभने धनं किञ्चिदाध्यादिविधिसंस्मतम् । तन्जाया स्थावरं मुक्का लभेत गतभलका" इति । तदितरदायादानुमतिमन्तरेण स्थावरविक्रयनिषेधपरम् । अन्यथा, "जगभं स्थावरं हेम रूप्यं धान्यरसाम्वरम् । श्रादाय दापयेत् श्राद्धं माससंवत्मरादिकम् ॥ पिहव्यगुरुदौहित्रान् भर्नुः खसौयमातुलान् । पूजयेत् कव्यपूर्ताभ्यां वृद्धवानाथातिौंस्तथा"-दति अनेन विरोधप्रसङ्गात् । मंसृष्टिविभागप्रकारमाह मनुः, "विभकाः मह जीवन्तो विभजेरन् पुनर्यदि।। ममम्तत्र विभाग: स्याज्यैष्ठ्यं तत्र न विद्यते” इति । समविभागविधानादेव विषमविभागनिराकरणसिद्धेः ज्येच्यं तत्र न विद्यते इति पुनर्विषमविभागनिराकरणं विषमधनेन (1) अम्ति पानौवतोग्रहः । तेन पात्रविशेषेण यजमानेन सोमः पौयते । तत्र सोमे पत्नवा अंशो नाम्तीत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy