SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५६ पराशरमाधवः "भाढणमप्रजाः प्रेयात् कश्चिञ्चेत् प्रव्रजेत वा* । विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुवौरन् स्त्रीणमाजौवनक्षयात् । रक्षन्ति शय्यां भर्तुवेदाछिन्थुरितरासु तत्”-इनि । तन्त्र, ___ “संसृष्टानां तु योभागस्तेषाञ्चैव स व्यते" इति प्रक्रम्य धाढणमप्रजाः प्रेयादित्यादिवचनस्य पठितत्वेन संसृष्टभाटभार्याणामनपत्यानां भरणमा मंसृष्टभ्रातृणां च धनग्रहणम्।। "ससृष्टानान्नु यो भागस्तेषामेव स दृश्यते । अनपत्यांशभागो हि निर्बीजेष्वितरानियात्"इत्यनेन पौनरुक्त्यप्रसङ्गात् । अथ वा । अविभक्रविषयत्वमस्तु, याज्ञवल्क्यवचनं तु विभक्रस्यासंसृष्टिनो भर्तृधनं पत्न्येव प्रथम ग्रहातीत्येवंपरमित्यविरोधः । यत्तु मनुनोत्रम्, "पिता हरेदपुत्रस्य सक्थं भ्रातर एववा" इति । यदपि कात्यायनेनोक्रम्, “विभक्के मंस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाऽथ माता वा तत्पितः क्रमात्" इति । मनुवचनं तावत् न क्रमप्रतिपादनपरम्, एव वेति विकल्प* प्रव्रजेन्नरः, इति पा । + छत्र कियानपि ग्रन्थः प्रलीन इति प्रतिभाति । इत्यमेव पाठः सर्वत्र । भत्तधनमिति तु समीचीनः पाठः प्रतिभाति । पत्र, तत्र, इति भवितुमुचितम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy