________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकादम्।
एषामभावे पूर्वस्य धनभागुत्तरोत्तरः ।
वातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः” इति । औरसादयो द्वादश विधपुत्रा यस्य न सन्यसावपुत्रः । तस्य मृतस्थ धनं पत्न्यादीनां पूर्वस्य पूर्वस्थाभावे उत्तरोत्तरोग्टहाति । अयं दायग्रहणकमः सर्वेषु मूविसिकादिष्वनुलोमजेषु वर्णेषु च बाह्यणादिषु वेदितव्य इत्यर्थः । पत्नी विवाहादिसंस्कृता नारौ। सा प्रथमं पत्युर्धनं ग्टहाति । तदाह सहस्पतिः,
“कुलेषु विद्यमानेषु पिटमाटमनाभिषु ।
असुतस्य प्रमौतस्य पनी तद्धनहारिणौ” इति । अत्र विशेषमाह वृद्धमनुः
"अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता।
पत्न्येव दद्यात्तपिण्डं शस्नमंशं लभेत च"-इति । तदयं अपुत्रदायग्रहणक्रमः। दादाविधपुत्रशून्यस्य मृतस्य धनं पनौ ग्रहाति। तदभावे दुहिता। तदभावे दौहित्रः। तदभावे माता । तदभावे पिता । तदभावे भ्राता। तदभावे तत्पुत्रः । तदभावे पितामहौ । तदभावे तद्धनं पितामहोग्टहाति तत्पुत्रास्तत्पुत्राश्च । पितामहसन्तानाभावे प्रपितामहः तत्पुत्रास्तत्पुत्रायेति सप्तमपर्यन्तं गोवजा धनं ग्टहन्ति। सपिण्डानामभावे समानोदकाधनं टलन्ति । समानोदकाच मपिण्डानामुपरि मप्त पुरुषाः, जन्मनामज्ञानपर्यन्ता वा । तदुक्तं वृहन्मनुना,
"मपिण्डता तु पुरुषे मप्तमे विनिवर्त्तते । समानोदकभावस्तु निवर्तताचतुर्दशात् ।
For Private And Personal Use Only