SearchBrowseAboutContactDonate
Page Preview
Page 890
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३० www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir "एकपाकेन वचत पिढदेवदिजार्चनम् । एकं भवेदिभकानां तदेव स्याद् गृहे गृहे (९) – इति । feated विभागे प्रकार नियममाह याज्ञवल्क्यः, - “विभजेयुः सुताः पित्रोरूर्ध्वम्टक्थम्टणं समम् " - इति । मनु पित्रोरूर्ध्वं विभागेऽपि विषमविभागो मनुमा दर्शितः । ऊर्ध्वं पितुर मातुश्चेत्युपक्रम्य - 1 "ज्येष्ठ एव तु ग्टलीयात् पित्र्यं धनमशेषतः । शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ ब्येष्ठस्य विंश उद्धार: सर्वद्रव्याच्च यद्वरम् । ततोऽर्ध मध्यमस्य स्यात्तुरीयन्तु यवीयसः” ॥ तथा, “उद्धारेऽनुद्धृते तेषामियं स्यादंशकल्पना । एकाधिकं हरेः पुत्रोऽध्यर्ध्वं ततोऽनुजः ॥ अंशमंशं यवीयांस इति धर्मे व्यवस्थितः " - इति । गौतमोऽपि । “विंशतिभागो ज्येष्ठस्य मिथुनमुभयतोदयुक्तोरथो गोवृषः । काणः खोड: कूटः वण्डोमध्यमस्या नेकश्चेत् । श्रविधन्यायसी ग्टहमनोयुकं चतुष्पदां चैकैकं यवीयसः । समं चेतरतः सर्वम्" - इति । श्रयमर्थः । सर्वस्मात् पितृधनाद्विंशतितमोभागोब्येष्ठस्य। मिथुनं गोमिथुनं प्रसिद्धम् । उभयतोदतोऽश्वाश्वतर गर्दभाः, तेषां यथासम्भवं अन्यतराभ्यां युक्तोरथः । खोड़ोवृद्धः । कूटः श्टङ्गविकलः । वण्डो विलोपितबालधिः । श्रविशेषितत्वात् गवाश्वादीनां (१) अनेन वचनेन खखासाधारणधनेन पृथक्पृथक् पिचाद्यचनात् विभागे धम्मद्धिरिति दर्शितम् । 1 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy