SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३०२ www. kobatirth.org द्रव्यविषयः । पराशर माधवः । धान्यहर्त्ता दशगुणं दाप्यः स्याद्विगुणं दमम् " - इति । ग्रन्थिभेदकस्य दण्डमाह मनुः, - "अङ्गुली ग्रन्थिभेदस्य केदयेत् प्रथमे ग्रहे । द्वितीये हस्तचरणौ तृतीये बधमर्हति" - इति । अङ्गुली तर्जन्यङ्गुष्टौ । अतएव नारदः, - “प्रथमे ग्रन्थिभेदानामङ्गन्यङ्गुष्ठयोर्वधः । द्वितीये चैव यच्छेषं तृतीये बधमर्हति ” - इति । वन्दिग्रहादीनां दण्डमाह याज्ञवल्क्यः, - " वन्दिग्रहान् तथा वाजिकुञ्जराणां च हारिणः । प्रम घातकांचैव शूलानारोपयेन्नरान" - इति । श्रयमङ्गलिकेदनादिप्राणान्तिको दण्ड उत्तमसाहमप्राप्तियोग्य Acharya Shri Kailassagarsuri Gyanmandir "वधः सव्र्व्वस्वहरणं पुरान्निर्वासनाने | तदङ्गच्छेद इत्युक्तः दण्ड उत्तमसाहसे”–इति नारदस्मरणात् । क्षुद्रमध्यमोत्तमद्रव्येषु प्रथममध्यमोत्तममाहम रूपदण्डनियमो नारदेन दर्शितः, - "मामेषु यएवाते त्रिष दण्डोमनीषिभिः । Hua दण्डः स्तेयेऽपि द्रव्येषु त्रिष्वनुक्रमात् ” - इति । जात्यादिभेदेन तारतम्यमाह मनुः, - “गुणं तु शुद्रस्य स्तेये भवति किल्विषम् । षोड़मैव तु वैश्यस्य द्वात्रिंशत् चत्रियम्य च ॥ ब्राह्मणस्य चतुःषष्टिः पूर्णञ्चापि गतं भवेत् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy