SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । ३.१ अज्ञातोषधिमन्त्रस्तु यश्च व्याधेरतत्त्ववित् । रोगिणोऽथ ममादत्ते स दण्ड्यश्चोरवद्भिषक् ।। कूटावदेविनः क्षुद्रा राजभार्याहराश्च ये। गणका वञ्चकाश्चैव दण्ड्यास्ते कितवाः स्मृताः ॥ अन्यायवादिनः सन्यास्तथैवोत्कोचजीविनः । विश्वस्तवञ्चकाश्चैव निर्वास्थाः सर्वएव ते ॥ ज्योतिर्जानं तथोत्यातमविदित्वा तु यो नृणाम् । भावयन्यर्थलोभेन विनेयास्ते प्रयत्नतः ॥ दण्डाजिनादिभिर्युक्रमात्मानं दर्शयन्ति ये । हिंसन्तः छद्मना नृणां बध्यास्ते राजपूरुषैः ॥ अल्पमूल्यं तु संस्कृत्य नयन्ति बहुमूल्यताम् । स्त्रीबालकान् वञ्चयन्ति दण्ड्यास्तेऽर्थानुसारतः ॥ हेमरत्नप्रबालाद्यान् कृत्रिमान् कुर्वते तु ये। क्रेतर्मूल्यं प्रदाप्यास्ते राज्ञा तद्द्विगुणं दभम् ॥ मध्यस्था वञ्चयत्येकं स्नेहलोभादिना यदा । साक्षिणश्चान्यथा ब्रूयुः दाप्यास्ते द्विगुणं दमम्” इति । अप्रकाशतस्कराणां सन्धिच्छिदादौनां दण्डमाह सएव, “मन्धिच्छेदकृतो ज्ञात्वा शूलमाग्राहयेत् प्रभुः । तथा पान्थमुषो वृक्षे गलम्बध्वाऽवलम्बयेत् ॥ मनुष्यहारिणो राज्ञा दग्धव्यास्ते कटामिना । गोहर्तासिकां छिन्द्यात् बध्वा वाऽम्भसि मज्जयेत् ॥ उत्क्षेपकस्तु सन्दर्भत्तव्यो राजपूस्वैः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy