SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । २६१ टपण इत्यादिरूपः । तेषां लिङ्गछेदने मृत्युकरणे वा मध्यमसाहसोदण्डः, मूल्यदानं च । महापशूनां गोगजवा जिप्रभृतौनामेतेष स्थानेषु पूर्वीकाद्दण्डाद् द्विगुणदण्डो वेदितव्य इत्यर्थः । कार्षापणमतदण्ड इत्यनुवृतौ विष्णुरपि । “पशूनां पुंस्त्वोपघातकारी तथा गजाश्वोष्ट्रगोघातेप्येऽकएवार्थ: । मांसविक्रयौ च ग्राम्यपशुधातौ च कार्षापणम्" इति। कात्यायनोऽपि, "दिपणो दादशपणो बधे तु मृगपक्षिणाम् । मर्पमार्जारनकुलश्वस्करबधे नृणाम्" इति । मनुरपि, "गोकुमारौदेवपशूनुक्षाणं वृषभं तथा । वाहयन् साहसं पूर्व प्राप्नुयादत्तमं बधे । मनुय्यमारणे क्षिप्रं चोरवत्किल्विषं भवेत् । प्राणभृत्यु महत्पूर्वं गोगजोष्ट्रयादिषु ॥ क्षुद्रकाणां पशूनाञ्च हिंमतो दशतोदमः । पञ्चाशत्तु भवेद्दगडः शुभेषु मृगपक्षिषु ॥ गर्दभाजाविकानाञ्च दण्डः स्यात् पञ्चमाषकः । माषकस्तु भवेद्दण्डः श्वसूकर निपातने"-दति । राज्ञो दण्डदानवत्वामिनः प्रतिरूपकं मूल्यं वा दद्यादित्याह कात्यायनः, "प्रमापणे प्राणभृतां दद्यात्तत्प्रतिरूपकम् । तस्यानुरूपं मूल्यं वा दद्यादित्य नवोन्मनुः"-दति । स्थावर प्राणिपौडाकारिणां दण्डमा ह मनुः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy