SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहारकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir ૫ महियादि । रूपतः पय्यांगनादि । श्रिया पद्मरागादि । तदेतत् षट्प्रकारमपि पत्यं विक्रीयाप्रयच्छन्मोदयन्दाप्य इत्याह याज्ञवल्क्यः,“गृहीतमूल्यं यः पण्यं क्रेतुनैव प्रयच्छति । सोदयं तस्य दाप्योऽसौ दिग्लाभं वा दिगागते" - इति । गृहीतमूल्यं पष्यं विक्रेता यदि प्रार्थयमानाय स्वदेशवाणिजे क्रेत्रे न समर्पयति ; तच पण्यं परिक्रयकाले बहुमूल्यं सत्कालान्तरे स्वल्पमूल्येनैव लभ्यते, तदा मोदयं वृड्या सहितं विक्रेता क्रेत्रे दापनौयः । यदा मूल्यह्रासकृतः पष्स्यस्योदयो नास्ति किन्तु क्रयकाले यावदेव यतो मूल्यस्य यत्पष्यमिति प्रतिपन्नं तावदेव तदा तत्पष्यमादाय तस्मिन् देशे विक्रीणानस्य योलाभस्तेनोदयेन सहितं दापनौयः । यथाऽऽह नारदः,— For Private And Personal Use Only “अर्धञ्चेदवहीयेत मोदयं पण्यमावहेत् । स्थानिनामेष नियमोदिग्लाभं दिग्विचारिणाम् " - इति । यदा त्वर्धमहत्त्वेन पण्यस्य न्यूनभावस्तदा तस्मिन् पण्ये वस्त्रग्टहादिके य उपभोगः तदाच्छादनसुखनिवासादिरूपो विक्रेतुः तत्महितं पण्यममौ दाप्यः । यथाऽऽह नारदः, "विक्रीय पण्यं मूल्येन यः क्रेतुर्न प्रयच्छति । स्थावरस्य चयं दाप्यो जङ्गमस्य क्रियाफलम् " - दूति । चयशब्देन गतभोग उक्तः । यद्यपि तस्य दानमशक्यं, तथापि तदनुगुणद्रव्यं देयम् । जङ्गमानां तु तत्कर्मनिमित्तं मूल्यं दाप्यः । यदा त्वसौ क्रेता देशान्तरात्पण्यग्रहणार्थमागतस्तदा तत्पष्यमादाय देशान्तरे विक्रीतस्य यो लाभस्तेन सहितं पण्यं विक्रेता क्रेचे दाप
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy