SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधव: तदपभोगेनाविनश्वरग्टहक्षेत्रक्रयानुसयादिविषयम् । तत्रैव दशाहादरुकत्वात् । तथाच कात्यायनः, "भूमेर्दशाहे विक्रेतुरायः तत्केतुरेव च । . द्वादशाहः मपिण्डानामपि चाल्पमतः परम्” इति । वासोविषयेऽपि नारदः, “परिभुक्तन्तु यदास: क्लिष्टरूपं मलौमसम् । सदोषमपि तत्कौतं विक्रेतुर्न भवेत्पुनः” इति ॥ इति क्रौतानुशयः । अथ विक्रौयासम्प्रदानम्। तस्य स्वरूपं नारदेनोक्तम्, "विक्रौय पण्यं मूल्येन क्रेतुर्यन्न प्रदीयते । विक्रीयासम्प्रदानन्तत् विवादपदमुच्यते” इति । घण्यद्वैविध्यमुक्तं तेनैव, "लोकेऽस्मिन् दिविधं द्रव्यं स्थावरं जङ्गमन्तथा । क्रयविक्रयधर्मेषु सर्वं तत्पण्यमुच्यते ॥ षड्विधम्तस्य तु बुधैः दानादानविधिक्रमः । गणिमन्तुलिमं मेयं क्रियया रूपतः श्रिया"-इति । गणिमं मङ्ख्येयं क्रमुकफलादि। तलिमं तुलया धाप्यं हेमचन्दसादि। मेयं ब्रीह्यादि। क्रियया वाहनदोहनादिक्रियोपलक्षितमश्व इत्यमेव पाटः सर्वत्र । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy